________________
Shn Mahavir Jain Aradhana Kendra
जय
145? |
www.kobatirth.org
यारसवादितः || ९ || गांगेयोऽप्यथ संक्रुद्दो ऽधिज्यं कृत्वा शरासनं ॥ ससिंहनादमकरोहंकारं कर्णदारुणं ॥ ५०० ॥ यथैकोऽपि मृगाराति-र्मृगाने को यथा रविः । तमिस्त्राणि तथा व्याधानेकोऽपि स नृपाश्वत् ॥ १ ॥
अथ कोपान्नृपो धन्वी । तत्रागत्य रणप्रियः ॥ तमाह्वयत्रियुद्धाय । स्वभुजाबल गर्वितः ॥ २ ॥ तौ कोपादा वीरेंौ । सदोन्निौ रणे मिथः ॥ युयुधातोऽस्त्र संघातै- स्त्रिजगन्नयकारिणौ ॥ ३ ॥ ततश्च गंगा तद् ज्ञात्वा । चरागादुषेत्य च ॥ विसृजती निजानू जावान् । जगाद नृपतिं मुदा || ४ || स्वामिन् व्यसनसंरुधः । किमेवं विदधासि हा ॥ निजांगजं युद्ध्यसे यत् । सत्वात्तत्वं विदन्नपि ॥ ५ ॥ इति श्रुत्वा नृपः स्मित्वा । वीक्ष्य तां जहुनंदनां ॥ प्रत्यां सहसा स्माह । प्रिये गंगे कुतोऽधुना ॥ ६ ॥ गंगा तत्कथयित्वा च । वेगादेत्य निजांगजं ॥ बोधयामास जयंती || पितायं शांतनुस्तव || 3 || अवरुह्य दयाशजा । दर्षोत्कर्षाहृदन् मुहुः ॥ वत्स वत्सेति मामद्या - लिंगयस्त्र चिरोत्सुकं ||८|| गांगेयोऽपि विमुच्यास्त्रं । लुउन् जक्त्या महीतले । केशहस्तैः पितुः पादान् । पस्पर्शाश्रुजलप्लुतैः ॥ ए ॥ राजा सु
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
11 45? 11