________________
San Mahavir Jain Aradhana Kendra
Acharya Shri Kasagar Gyanmandir
@जय
मादा०
५७२॥
तमश्रादाय । दोामालिंगदुत्सुकः ॥ धिानूतस्य देहस्य । पुनरैक्यं सृजनिव ॥ १०॥ त- योर्मिलितयोस्तत्र । तदानी हर्षवारिन्तिः ॥ सिक्ता मह्यप्युदलस-सस्नेहा नर्तृपुत्रयोः ॥११॥ गंगापि सात्विकान् नावान् । नाटयंती नृपाग्रतः॥ निषसाद सुतं स्वांके । तमध्यारोपयन्मुदा ॥ १२ ॥ राजा तयोः स्नेहनरै-रूकंठः कणांतरा ॥ जगाद तातं स्नेहं । वमनिव निजां प्रियां ।। १३ ।। गंगे नज निजं राज्य-मंगीकुरु निजांगजं ॥ प्रिये स्नेहपरैनें त्रैः। संना. वय च मामपि ॥ १५ ॥ त्वया विरहितः कांते । स्वांते प्रीति नजामि न ॥ रात्रिहीनः सुधारश्मि-मुधारश्मिः कथं न हि ॥१५॥ तदेहि गेहिनि मयि । निधेहि कुटिलां दृशं ॥ नि
पय मदंगं च । तप्तं त्वहिरहानिना ॥ १६ ॥ ततो जगाद गंगापि । स्वामिन् स्मर निजं वचः॥ त्वं चेत्तस्मात्परित्रावस्याम्येषापि किं तथा ॥१७॥ या जीवहिंसा सकल-:खौघकुमुकुन्ना ॥ अहितामपि नात्याती-यत्वं तां किं पुनर्मया ॥१७॥ तव सूनुरयं स.
-न्यूशास्त्रास्त्रकोविदः ॥ धर्मवांस्त्वयि लक्तस्ता-न्मयि लोन्नं विधेहि मा ॥ १७ ।। एनमेव तव स्वामि-नुपलक्षयितुं सुतं । आगमं मय्यनुज्ञा त-देहि स्वपितृवेदमनि ॥ २० ॥
॥ए
॥
For Private And Personal use only