________________
Shri Mahavir
in Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
शत्रुजय त्युक्त्वा कामिनी साथ । वार्यमाणापि सादरं ॥ चाटुन्निर्तृपुत्रान्यां । ययौ पितृनिकेतनं मादा
Iल॥२१॥ राजा प्रियाविरहितो। युक्तः पुत्रेण चाऽनवत् ॥ समःखसुखो ग्रीष्मे । सरोवक्ष्य1५८३॥ बुसमं ॥ २२॥ आदाय राजा स्वं पुत्रं । स्वगजाग्रेऽधिरोप्य च ॥ पुरे प्रवेशयामास ।
महोत्सवपुरस्सरं ॥ २३ ॥ स रेजे तेन पुत्रेण । गुणविद्याकलानृता । दिनेनेव दिवानास्तडागमिव वारिजैः॥ २४ ॥ ___अमान्यदा मदीजानि-लीलया सर्वतो भ्रमन ॥ कालिंदीकुलमापेदे। गतखेदेन वाजिना ॥ २५ ॥ किमेषा नूस्त्रिया वेशि-स्तस्या एवादिकजलं ॥ किंवाप्सरःकुचभ्रष्ट-कस्तूरीवांबुगाहनात् ॥ २६ ॥ किमस्या जलमादाय । जलदोजनसन्निनः ॥ तस्योत्सर्गात्पुनः शुभ्रो । जायते यचरदृतौ ॥ २७ ॥ किं वा तीरमाराम-पौष्यपोषकसंश्रयात् ॥ असौ च तेऽपि च, मियो । दधुर्मेचकवर्णतां ॥ २७ ॥ इत्यं वर्षयतस्तस्य । यमुनायां च खेलती ॥ नावा का- ॥५३॥ चित्कुरंगाही । तदक्षिपश्रमाययौ ॥ २५ ॥ किमेषा यमुनादेवी । प्रत्यक्षा निजवारिणि ॥ स्वगंगामश्रवा त्यक्त्वा । प्रागादप्सरसो ह्यसौ ॥ ३० ॥ चिंनयनिति नूपालो । विशे मन्म
For Private And Personal use only