________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
१५८४॥
www.kobatirth.org
श्रमार्गणैः || कैना देवीव नार्यत्रा - पृद्धेमावहानिति ॥ ३१ ॥ युग्मं ॥ तेषु मुख्यस्ततोऽन्येत्य । प्रणिपत्य च नाविकः || जगादैषा मम स्वामिन् । दुहिता गुणसंयुता ॥ १२ ॥ विदुसर्वशास्त्रेषु । जंगमेव सरस्वती ॥ सर्वलकरा संपूर्णी । लक्ष्मीरिव शरीरिणी || १३ || दिव्यौषधीव संस्पर्शात् । सर्वरोग विघातिनी ॥ कल्पवल्लीव गेहस्था | दारिद्र्यरवितापहृत् ॥ ॥ ३४ ॥ निष्कलंकै लेखेव । गुरुकाव्यबुधाश्रया ॥ द्यौरिव सदृशप्रेयोऽप्राप्त्याद्यापि कुमा रिका ॥ ३५ ॥ विशेषकं ॥
श्रुत्वेति राजा व्यावृत्त्य | प्रधानपुरुषान्निजान ॥ कन्यार्थनाय निपुणान् । प्रैषीत्राविकमंदिरे || १६ || ते सन्मानितास्तेन । निविष्टा विष्टरे वरे ॥ बहुमानान्नृपस्यार्थे ऽयाचंत कि व तत्सुतां ॥ ३७ ॥ राजा सर्वप्रजापालः । सर्वदेवमयः किल ॥ स ते दुहितरं साक्षा-द्याचते शांतनुर्ननु ॥ ३८ ॥ सुतासंबंध विधिना-धुना त्वमपि नाविक ॥ अस्माकमपि पूज्यः स्याः | सदा नृपसन्मानितः ॥ ३७ ॥ ततः सोऽपि वचः प्राह । नादमत्रार्थ नचकैः ॥ अभ्यर्थनीयो हीनत्वात् । सर्वदेवमयो हि सः ॥ ४० ॥ युज्यते ननु संबंधः । समान कुलयोईयोः ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ८४ ॥