________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५५॥
www.kobatirth.org
॥
अन्यथा पक्षघाताय । रजनीज्ञास्वतोरिव ॥ ४१ ॥ ततस्तेऽपि जगुर्नेदृग् । रूपं पुष्कुलजं नवेत् ॥ जात्यरोन नूनं । रोहलाईनचान्यतः ॥ ४२ ॥ कार्यतरेण केनापि । वसतीयं गृहे तव || अन्यथा तस्य नूपस्य । किमस्यां रमते मनः || ४३ || युक्तायुक्त विचारेण । न युक्तं तव नाविक || सर्वथा भूपतेराज्ञां । मन्यस्वास्माकमाग्रहात || ४४ ॥ नवाच स पुनर्मान्या | जवत्याज्ञा महीभुजः ॥ कन्यार्थे तु विचारो हि । मन्यते विबुवैरपि ॥ ३५ ॥ कन्या नीचकुलोत्पत्ते - रियं दुःखाय जाविनी | पत्युरप्यवमानेन । दग्वांगे पिटको यथा ॥ ४६ ॥ गंगायां भूपतेः पुत्रो | मांगेयोऽस्ति स विक्रमी || राज्यैकनारधौरेयो । भदपत्याय दुःखकृत् ॥ ४७ ॥ वित्रीयमपि प्रेष्या । सूनवोऽस्याश्च तद्विधाः ॥ नजयार्थभ्रंशकृते । दास्ये पाय नो सुतां ॥ ४८ ॥ श्रुत्वेति सचिवा एत्य । तद्रूपाय व्यजिज्ञपन || भूपोऽपि दुःखाद्विक्रीता - वशिष्ट - व चाजवत् ॥ ४५ ॥ तद्वृत्तांतमो ज्ञात्वा । गांगेयोऽपि स्वयं गृहान् ॥ तस्य गत्वा पितृकृते । प्रार्थयामास कन्यां ॥१०॥ इयमंवा मे गंगेव । मया पूज्या निरंतरं । सुखं तिष्टतु ताचः । सफला मे जवत्वपि ॥ ५१ ॥ अहं विरागवान् पूर्वं । न राज्येऽस्ति मतिर्मम ॥ अस्याः
/
७४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
भादा०
॥ ए५॥