________________
Acerva Shar
ma
Shun Mahavir Jain Aradhana Kendra
शानंजय
माहाण
॥३१॥
॥३॥ तदा जयजयेत्युच्चै-ादरतो दिवौकसः ।। वितेनुः सुमनोवृष्टिं । प्रीत्या नारायणोपरि ॥ १४ ॥ विनीषणोऽथ स्नेहन । कांदिशिकानिशाचरान् ॥ स्वस्थीचके स्वजाते हि । प्रतिपत्रं सदा स्थिरं ॥ १५ ॥ कुलकर्णेऽजिन्मेघ-वादनाद्या निशाचराः ॥ रामेण मुक्ताः पौलस्त्यप्रेतकर्माणि चक्रिरे ॥ १६ ॥ कुंजणजिन्मेघ-नादा मंदोदरी तया ॥ अप्रमेयवलस्यः । समीपे प्रावस्तदा ॥ १७ ॥ निष्कलंकामश्रो सीता-प्रादाय रघुपुंगवः ॥ विन्नीषणोक्तमार्गे। पुरी प्राविशदुत्सवैः ॥ १७ ॥ विन्नीषणाय लंकाया । दत्वा राज्यं रघूहः॥ षडब्दी तच स्थित्वा । मातृवर्गोत्सुकोऽनवत् ।। १ए ॥ अत्रांतरे विंध्यस्थल्या-मिजिन्मेघवाहनौ ॥ तौ सिक्ष्मिीयतुझे । तीर्थ मेघरथं च तत् ॥ २० ॥ नर्मदायां कुलकर्णो । नद्यां सिदिमियाय च ॥ पृथुरवितमित्यासी-तत्तीय चानिधानतः ॥ २१ ॥ तथा सुदिवसे रामः । सी
तालक्ष्मणसंयुतः॥ सुग्रीवाद्यैरनुगतः । पुष्पकयानमाश्रितः॥ २२ ॥ पश्यन् पदे पदेऽप्युच्चै- - राश्चर्याणि महीतले ॥ क्रमादवाप साकेत-मुच्चकेतुकुलाकुलं ॥ २३ ॥ ॥ जरतोऽय ग
जारूढः । प्रौढोत्सवपुरस्सरं ॥ ननाम रामचरणान् । समं शत्रुघ्नबंधुना ॥२४॥ बंधू प्रालिं
॥३१॥
For Private And Personal use only