________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
१५३२॥
www.kobatirth.org
योऽपि । विनयालक्ष्मणोऽपि च ॥ वर्धाप्यमानो वृद्धानिः । पुरीं प्राविशतां मुदा ॥२॥ रामोऽपराजिता मुख्यं । मातृवर्गमश्राखिलं || प्रणनामाजुसौमित्रि-रप्यानंदैककारणं ॥ २६ ॥ भरतो रामपादानां । राज्यं न्यासमिव स्वयं ॥ पुनः प्रत्यर्पय । इवाश्थान तिमोहितः ॥ ॥ २७ ॥ अन्यदा नरतो देश -नूपणस्य मुनेः पुरः ॥ श्रुत्वा पूर्वजवान स्वस्य । व्रतं जग्राह जावतः ॥ २८ ॥ इतः शत्रुंजयस्यारे - र्महिमानं निशम्य सः || समं मुनिसहस्रेण । चचाल पनि यत्नतः ॥ २७ ॥ सोऽथ शत्रुंजयं प्राप्य । नत्वा च वृषनप्रभुं ॥ तत्प्रज्ञावं स्मरंचि
| ध्यानांतर मशिश्रियत् ॥ ३० ॥ प्रहीणाशेषकर्मा सन् । केवलज्ञानमाप्य च ॥ रतो मुनिभिः सार्द्धं । पदमव्ययमासदत् ॥ ३१ ॥ तत्र सौमित्रिरामाभ्यां । यात्रोः शरध्वजादिकं ॥ व्यधायि पुण्यं तत्तीर्थो - दोषणा च मुहुर्मुहुः ॥ ३२ ॥ सीतापवादं निर्वास्य । वह्नरब्दनिदर्शनातू || आत्तव्रता तपस्तप्त्वा । च्युतः समजायत ॥ ३३ ॥ श्रीशैलोऽपि निजं राज्यं । पुध्यास्य विरागवान् ॥ पालयित्वा चिरं दीक्षां । जगाम पदमव्ययं ॥ ३४ ॥ भ्रातृस्नेहपरीकार्थं । प्राप्तयोः सुरयोगिरा ॥ रामांतोक्त्या शोकशल्यात् । सौमित्रिः प्राप पंचां ॥ ३५ ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ५३२॥