________________
Acharya Shri Kallassagar
www.kobatirtm.org
Shin Mahavir Jain Aradhana Kendre
Gyanmandir
झावंजय नो धर्मोऽपि च जिनोदितः ॥ येनायं सेवितः शैख-स्तस्य ऽर्गतिनीः कथं ॥१॥ शैलस्या- माहाण
स्य च शीलस्य । सेवया फलमुत्तमं ॥ संदेदः शीलतः सिः। शैलादस्माच्च सा स्फुटं । ॥४३३॥ ॥२॥तीर्थेऽस्मिन यानि कर्माणि । विधीयते सुमेधसा ॥ तानि कर्मक्षयाय स्यु-नवेऽत्रा
पिपरत्र च ॥ ३॥ शत्रुजये येऽत्र सिक्षः । सेत्स्यत्यपि च सर्वदा ॥ ज्ञात्वापि केवली वक्तुंण
। तानवेत्त्येकजिहया ॥ ४ ॥ अस्य शृंगेषु सर्वेषु । महिमा यो हि विद्यते ॥ जिनेष्विव स नो * वक्तुं । पार्यते वर्षकोटिन्निः ॥ ५ ॥ अत्र शीलैकसन्नाहाः । शैलस्था अत्रसा नराः॥ कमा
स्वेण विनिघ्नंति । रिपून रागादिकान् कणात् ॥ ६॥ शृंगेऽस्मिंश्च सुत्नशख्ये । निधिरत्नरसाश्रिते ॥ प्राश्रितानां पुण्यवतां । सुखमेति अवक्ष्ये ॥ ७॥ पूर्वार्ददाश्रयाद्यद् । मुख्यशृंगं हि पूज्यते ॥ तथास्मदाश्रयादेत-नविता पूज्यमुच्चकैः ॥ ए ॥ इति विश्वगुरोः श्रुत्वा । देशनांतेऽतिहर्षिताः ॥ अष्टाहीमुत्सवं कृत्वा । ययुः स्थानः निजं सुरांः।। १० ॥ ततो नीलं न- ॥३३॥ नो नील-यतोऽत्रै लदा नृशं ॥ नति प्रापुरौढीच्य-वायुना. हितकारिणा ॥ ११ ॥ गर्जतो. मधरं धीराः। संपाखजेन तोयवाः॥ व्योमाजिरे ग्रीष्मजया-न्यासमिव हिचक्रिरे ॥१॥
For Private And Personal use only