________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४३५॥
www.kobatirth.org
नीले व्योमन्यलक्ष्यंत । बलाकाः कंबुपांडुराः ॥ श्रमावास्यात्रियामाया - मिव तारकपंक्तयः ॥ १३ ॥ यदीत्तोयदा गर्जा । कुर्वते प्रश्रमोदये || तज्जाने वलवग्रीष्म-विजयास्फुटमंत्रिः || १४ || वायुस्तदग्रसारीव । व्यजूंनत मुहुर्मुहुः ॥ नीरं त्रैरसंघात - र्मेघः संवर्मयन्निव ॥ १५ ॥ दुर्जयं चपलाखौ - रपि ज्ञात्वोष्मकं घनाः || शरासनं शक्रदत्तं । जगृहुस्तऊयक्षमं || १६ || जूंजते बलवानेष | निदाघमरोचिषा । अतोऽत्रैः प्रथमं मेघाः । स्थगयामासुराशु तं ॥ १७ ॥ स्थूलैः स्थूलैश्च विरलै - बिडुलेटु निरंबुदः ॥ अतामयन्महीं पूर्वं । ग्रीष्मे किंfarari || १८ || बलाकाहारिणी संपा। स्फुरदास्या जनप्रिया ॥ किंचिदंतर्गुणंती द्यौ-रासीत्पीनपयोधरा || १७ || धाराहारानिव दिशो - ऽकिरद्वारावरो भुवि ।। रत्नधाराधरः सोऽपि । तस्मिन्नुत्किरतिस्म च ॥ २० ॥ यथा मेरौ जिनस्नात्रे । तथा शत्रुंजये तदा ॥ उन्मागंगा महीं व्यापु-जलवाहाः समंततः ॥ २१ ॥ उदिते जलदे धारा । पत्याविव नितंविनी || नद्यदं कुररोमांचा । स्पंदिनीवाजवनृशं ॥ २२ ॥ जीविता जीवनेनेव । जीमूतेनेह दराः ॥ उच्चैर निष्टमारावैः । कलुषानुकृतिं व्यधुः ॥ २३ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ४३४ ॥