________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४३५॥
www.kobatirth.org
I
इत्थं वर्षात्तरं ज्ञात्वा । स्वामी तैर्मुनिभिः समं || अस्थात् शृंगे सुनाख्ये । तस्मिनेत्र सुरैर्वृतः ॥ २४ ॥ निषेदुः कंदरास्वेके । परे सिंहगुहासु च ॥ केचित्सर्पविलस्याग्रे । मुनयो नियमेन ते ॥ २५ ॥ मंरुपं स्वामिने चक्र स्तोतुंगं सुरेश्वराः ॥ तत्र ध्यानाज्जगत्स्वामी । चतुर्मासीमलंघयत् ॥ २६ ॥ तत्रापुः केऽपि सम्यक्त्व - मन्ये नक्कजावतां ॥ जीवहिंसां जहुः केचि - जीवा जिननिषेवणात् ॥ २७ ॥ विरराम ततो वर्षा । प्राप्तापि बहुधोन्नतिं ॥ सहसैव जमासंगा-दवसानं न दुर्लनं ॥ २८ ॥ पंकानथ शोषयंती । निर्मलां सृजती दिवं ॥ विकाशयंती कासानां । कुसुमान्याययौ शरत् || २५ || जमान्यपि हि नैर्मल्यं । विकास पंकजान्यपि ॥ निम्नगा मार्गगामित्वं । तस्यां शरदि लेनिरे ॥ ३० ॥ विश्वे जीवनदानेन । मलिना पितोयदाः ॥ ते नैर्मख्यं तदा प्रापु-रहो दानविजृंजितं ॥ ३१ ॥ इतश्च सुत्रताचार्य-स्तंडुलोदकनृत्करः ॥ ग्लानत्वात्प्रथमं शृंग - मारोदन्मुनिमंमितः ॥ ३२ ॥ गिरिसंधौ विशश्राम | कस्यचिच्च तरोस्तले || तृषातुरोऽथ काकस्त - ज्जलपात्र मलोग्यत् ॥ ३३ ॥ ॥ शुष्यत्तालपुटो नीम- नानुजानुकरालितः ॥ लुग्त्तत्स मुनिर्वीक्ष्य । कोषकालुष्यमुज्जगौ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ४३५॥