________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४३२ ॥
www.kobatirth.org
लं तमः ॥ तिर्यग्वाद्देवलोकं । चतुर्थ ननु लब्धवान् ॥ ८ए ॥ एकावतारी भूत्वाय - मत्रैवाततो मुनिः || सेत्स्यत्यवश्यमत्रैव । लब्धकेवलदर्शनः ॥ ७० ॥
श्रुत्वे
॥
सुरः केक - मूर्तिं स्वस्य तरोस्तले || अकारयत्ती पूजा - मथानंदमनोहरः १ ॥ तदादि मूर्तिरेपात्र । पूज्यते पुण्यकारिणी ॥ निःशेषजनसंघात - बोधायास्य तरोस्तले ॥ ९२ ॥ श्रीमानजितनाथस्तु । स्थितः सिंहासने वरे ॥ बोधाय विश्वजंतूना - मारजत देशनां || ३ || समता सर्वसत्वेषु । जक्त्या संघस्य पूजनं ॥ शत्रुंजयस्य सेवापि । नाटपपुरवाप्यते || ४ || श्रात्मवत्सर्वभूतेषु । सूक्ष्मबादरजेदतः ॥ रागद्वेषविहीनं यत् । चित्तं सा समता मता ॥ ए५ ॥ साधुः साध्वी साधुसेवी । श्राद्धी संघश्वतुर्विधः ॥ धर्मश्वतुःशाख इव | पूज्यते त्रिजगज्जनैः || ६ || गेहे यस्य समभ्येति । संघः सोऽघहरः सुराः ॥ पूजि - तश्च पुनर्याति । तद्गृहं सोऽपि तीर्थराट् ॥ 09 ॥ नगः शत्रुंजयाख्योऽयं । शाश्वतः सर्वदा स्थिरः || जवाब्धि मज्जज्जनता-जीवितद्वीप सनिनः ॥ ए८ ॥ प्राप्ता ये गिरिमेत हि । न गम्यास्ते कुकर्मणां ॥ मुक्त्वा तले जारमिव । पापमारोहति ते ॥ एए ॥ श्राराधितो येन जि
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ४३२ ॥