________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४३१ ॥
www.kobatirth.org
कलापेन । वत्रयन जक्तितो जिनं ॥ ८० ॥ ध्यानावसाने भगवान् । केकिनस्तानबोधयत् ॥ संबाधेऽपि सुरादीनां । व्रजतोऽन्यत्र नो जयात् ॥ ८१ ॥ स्वामी तैः केकिभिः सार्धं । सुख्यशृंगमवाप्य च ॥ राजादन्यास्तले त्रीणि । दिनान्यस्थात्सुरार्चितः ॥ ८२ ॥ प्रातस्तं केकिनं वृध - मासन्नमरणं विदन् ॥ संलेखनां गताहारा - मतंजयदिनस्ततः ॥ ८३ ॥ स्वामी ददिपश्चिम्यां-दिशोऽस्थादाद्यकूटतः ॥ श्रवतीर्य सुनाख्ये । शृंगे सिद्धशिलोपरि ॥ ८४ ॥ तदैव देवाः संभूय । तीर्थे तीर्थजगहियोः ॥ चक्रुः समवसरणं । जेजे सिंहासनं च सः ॥ ॥ ८५ ॥ इतः स केकी सद्ध्याना - विजमायुः प्रपूर्य च ॥ कृताशनपरित्यागस्तु दिवम
वान् ॥ ८६ ॥ विज्ञायावधिना स्वस्य । तीर्थ स्वर्गतिकारणं ॥ तद् दृष्टुं च जिनं नंतुं । वेगादागाद्दिवः स हि || ८५ ॥ श्रागम्यतां के किसुरे - त्याहूतः स जिनेंदुना ॥ द्योतयन् द्युति - निः शैलं । निषसाद च तत्पुरः || ६ || श्रथापृवत् सुधर्मेशः । कोऽयमुक्तस्त्वया विना ॥ स्वाम्यवोचदिंशय-मनूदत्रैव के किराट् ॥ ८७ ॥ देशनां मन्मुखात् श्रुत्वा । त्यक्तजीववधः शमी ॥ मयैव सह शैलाग्रं । प्रापानशनमप्ययं ॥ ८८ ॥ एतनीर्थप्रज्ञावेन । दिप्वायं सक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ४३१ ॥