________________
San Mahavir Jain Aradhana Kendra
Acharya Sha Kalassagar Gyanmande
शत्रंजय ली ॥१०॥ शेपदी पंचमं कल्प-मवापानष्पपुण्यनृत् ॥ अन्ये तु मुनयः केचि-विवं स्वर्ग च
माहा केचन ॥ ११ ॥ ॥७॥ इतश्च नारदः श्रुत्वा । धारिकादाहमीशितुः ॥ यदूनां च कयं दूनो । ययौ शत्रुजयं गि
रें ॥ १२ ॥ निंदनविरतिं स्वस्य । युगादीशं नमन् जिनं ॥ शृंगे तत्रैव जग्राहा-नशनं न-) रु वनाशनं ॥ १३ ॥ स चतुःशरणं कृत्वा । चत्वारि मंगलान्यपि ॥ चतुरस्त्रिकशुद्ध्या स । क
पायान चतुरोऽमुचत् ॥ १४ ॥ चतुःशाख श्रयन धर्म । चतुर्थ ध्यानमास्थितः ।। चतुर्थमपि तस्यांशं । लब्ध्वागात्पंचमी गतिं १५ ॥ नत्सर्पिएयवसर्पिण्यो-रित्येवं नारदा गिरौ । शत्रुजये ययुः सिहि-मनंतध्यानयोगतः ॥ १६ ॥ श्वं श्रीरैवतासिन्नवपृथुतरोदारमाहात्म्यमेतत् । पुण्यं किंचित्सुरेश प्रकटितमिह तत् सिझिौलानुसारि ॥ शेषोशरस्थिति वा शृणु मसृणमना नाशिनीमंहसां या-मस्महणीश्रवंतीश्रवदमृतनवां नावतो नावितात्मा ॥१॥ ए|| इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशजयमहातीर्थमाहात्म्ये श्रीनेमिदीक्षाज्ञान
निर्वाणपांडवोहारादिवर्णनो नाम त्रयोदशमः सर्गः समाप्तः ॥ श्रमिस्तु ॥
For Private And Personal use only