________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
CHER
शत्रंजय तमतिरूपिणी ॥ दोन्नयिष्यति सा ध्याना-नार्याः क्षुभ्येत को न हि ॥२०॥ तथैव स पु-
K नस्तस्यां । प्रेममनो रमिष्यति ॥ तन्नाना प्रथिते शैले-ऽस्मिन्नुमाशंभुनामनि ॥ ३१ ॥ स॥ 3 ॥
हस्रविंदौ यत्तेन । नेमिराराधितो जिनः ॥ तेनार्दन नविता सोऽय-मुत्सर्पिण्या सुरार्चितः ॥ २२ ॥ कृष्णोऽपीति मुनेः श्रुत्वा । नत्वा तं च जिनेश्वरं ॥ परिवारयुतोऽप्याप-त्पुनः स्वां हारिकां पुरीं ॥२३॥ प्रबोधयन्नय स्वामी । गिनि विकमानवान्॥ विजहार धरापीठे । सहस्रांशुरिवांगवान् ॥ ३॥
राजीमत्यय संविग्ना । श्रीनमेव्रतमासदत् ॥ वसुदेवं विनान्येऽपि । दशार्हाः प्रानजस्तसदा ॥ २५ ॥ रथनेमिमहानेमि-मुख्या अन्येऽपि सूनवः ॥ यदनां प्रावस्ती ।तपोऽपि नि
रमापयन् ॥ २६ ॥ अनूतस्यामथो पुर्या । स्थापत्या नाम काचन ॥ सार्थवाही तत्सुतश्च । स्थापत्यासूनुरित्यपि ॥ ७॥ स ज्ञात्रिंशत्प्रियानाथ-स्तश्रा सुखशताश्रयः ॥ निनाय
सु * वढून्युच्चै-दिनानि त्रिदशोपमः ॥ ॥ सोऽन्यदा नवदावाग्नि-शमिन नेमिनो वचः ॥ शु
श्राव विषयग्रामा-हिमुखश्चानवदणात् ॥ ए॥ दीक्षायै जननी स्वस्य । प्रणश्यत्कर्मवं
!
For Private And Personal use only