________________
Shin Maha
Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shr KailassagarounGyanmandir
शत्रंजय
॥ ॥ मातहतमाल-माहा
॥ ७
॥
धनः ॥ स च स्थापत्यांगजन्मा । प्रार्थयझिविधाग्रहः ॥ ३० ॥ स्वापतेयत्नतं सापि ।स्थालमादाय माधवं ।। व्यजिझपत्स्वपुत्रस्य । दोकादानोदिताग्रह ॥ ३१ ॥ कृष्णोऽपि नवतृष्णाकृ-चस्तस्य पुरो जगौ ॥ स चात्यंतविरक्तत्वा-तत्वात्तन्मन्यतेस्म न ॥ ३२ ॥ ततो हृष्टो हृषीकेशो । दीक्षादानानिलाषिणां ॥ पुर्याघोषयदाहाना-करं तमनुयायिनां ॥३३॥ ततः स. हस्रं पुरुषा । अमिलन व्रतकांक्षिणः॥ समं तैरय तस्यापि। कृष्णो दीदोत्सवं व्यधात्॥३॥ स च नेमिजिनध्यान-निधानाधिपतिर्यतिः॥ श्रुतज्ञानवरो जझे । क्रमानैर्यतिन्निः समं ॥ ॥ ३५ ॥ जीवाजीवादितत्वज्ञ। स्वामी सूरिपदे न्यधात् ॥ सोऽपि तैर्यतिन्निः साई। विजहार धरातले ॥ ३६ ॥ स्थापत्यासूनुराचार्यो। विहरन् शैलके पुरे ।। व्यधादणुव्रतधरं । शी
लकं नाम पार्थिव ॥ ३० ॥ ततः सौगंधिकापुर्यां । वनस्थः स प्रसिझिनाक् ।। सुदर्शनेन ज। तेन । परिव्राजां नमस्कृतः ॥ ३० ॥ स श्रेष्टी धर्ममाकर्ण्य । तस्माजीवदयामयं ॥ जग्रा-
हाग्रहतः को हि । चिंतारत्नं न कांदति ॥ ३५ ॥ परिबाड् तद्गुरुः पूर्वः । शुकः शिष्यस- इस्रयुक् ॥ देशांतराउपायात-स्तं पुरं नृशमुत्सुकः ॥ ४० ॥ अन्यादृशमिवालोक्य । सुदर्श
॥०॥
For Private And Personal use only