________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagar
Gyanmandie
शत्रुजय
माहाण
॥७
॥
नमुवाच सः ॥ गुरोः पाखंमिनः कस्मा-दयमासादितो वृषः ॥ १ ॥ स जगाद चतुझन -धरः शीलगुणोज्ज्वलः ॥ दयामये गुरुर्धर्मे । स्थापत्यासूनुरत्र मे || ४२ ॥ सुदर्शनेन तैः शिष्य-भलाशोकवने वृतः ॥ शुकस्तं मुनिमालोक्यो-पन्यासे प्रश्नमाददे ।। ५३ ॥ अनेकांतार्णवावर्त-भ्रस्यत्पदततिः शुकः ॥ मानिरुत्तरश्चके । स्थापत्यासूनुसूरिणा ॥ ४ ॥ सोडईन्मतामृतस्वाद-लोलुपः शिष्यसंयुतः ॥ जग्राह चारुचारित्रं । क्रमासूरिपदं तथा ॥ ४ ॥ स्वकालमश्र विज्ञाय । स्थापत्यासूनुरश्रमः ॥ पुंडरीकाचले प्रापा-नशनं नवन्नीरुकः॥ ॥ ४६ ॥ मासांते तीर्थमाहात्म्या-जिनध्यानपरायणः ॥ परिवारयुतः प्राप । स्थापत्यापत्य। मयं ॥ ४ ॥ विहरन स शुकाचार्यः । शैलकाख्यं पुरं गतः ॥ अदीयन्त्रीलकं तं ।मंत्रि
पंचशतीयुतं ॥ ४७ ॥ अधीतक्षादशांगोऽय । शैलकोऽपि महातपाः॥ प्राप्तसूरिपदः पृथ्वीं पा। दन्यासैरपावयत् ॥ भए ॥ शुकन्नट्टारकोऽप्येवं । विहृत्य वसुधां चिरं ॥ शत्रुजये महातीर्थे-
ऽनशनात्प्राप केवलं ॥ ५७.मासांते ज्येष्टराकायां । सहस्रमुनिमंडितः ॥ सिहानंतचतुष्कोऽ8 सौ । सिमानां पदमासदन ॥ ५१ ॥ इतः श्रीशैलकाचार्यः । कालातिक्रांतनोजनात् ॥ रोगा
॥१॥!
For Private And Personal use only