________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १८२ ॥
www.kobatirth.org
क्रांnay: प्राप । शैलकं नाम पत्तनं ॥ ५२ ॥ मद्दुकस्तत्सुतो राजा । ज्ञात्वायातं मुनीश्वरं || परिवारयुतो गत्वा । प्रणनाम सुनक्तिमान् || ३ || पुण्यपोषकरां वाणीं । तोषनृन्महुको नृपः ॥ निशम्य स्वगुरोर्धर्मं । जग्राह श्रावकोचितं ॥ ५४ ॥ शुष्क मांसरसं कृष्णं । तं नत्वा नृपतिर्जगौ ॥ युष्मदादशेतः शुद्धै- श्चिकित्साम्येष वो गुरो || ५५ || तदादेशमथ प्राप्य । वैद्यैरेनं महीपतिः । श्रचिकित्सयदात्मानमपि दुष्कर्मरोगतः ॥ ५६ ॥ रसगृभ्रममुं ज्ञात्वा | मुक्त्वा पंथक शिष्यकं । विजहारान्यतः सार - स्तत्परीवार आरतः ॥ ५७ ॥ अन्यदा कार्त्तिके मासि । राकायां स हि पंथकः || प्रतिक्रामन् प्रगे सुतं । मूर्ध्नाजागरयङ्गुरुं ॥ ॥ ए८ ॥ को मां जागरयत्युच्चै रुच्चरन गुरुरुचितः ॥ पंथकोऽपि तथालोक्य | विनयादित्यवोचत || ५८ ॥ धिग्मया कामणादंना चतुर्मासिकपारले || यूयं जागरिताः पूज्या - स्तत्कमध्वं कमापराः ॥ ५ए ॥ तस्येति विनयं वीक्ष्य | गुरुश्चेतसि लतिः ॥ निनिंदात्मानमत्यथे । तथा चारित्रदूषकं ॥ ६० ॥ धिग्मया रसनेंरेण । निर्जितेनाजितात्मना || आनिन्ये घरत्नस्य । मालिन्यं शिथिलत्वतः ॥ ६१ ॥ प्रतिक्रमयितानेन । निशतंशविनिर्गमात् ॥ दिधा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
1195211