________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1196311
www.kobatirth.org
जागरितोऽस्म्येव । गतमोहांधकारतः ॥ ६२ ॥ इत्यात्म गर्दायुक्तो । मुक्तदोषपरिग्रहः ॥ संसक्तः परिवारेण । विजहार स भूतलं ॥ ६३ ॥ अनुगृह्य घनं लोकं । श्रीशैलकगुरुर्गुरुः || गत्वा शत्रुंजये तीर्थे। जग्राहानशनं सुधीः || ६४ ॥ मुनिपंचशतीयुक्तः । केवलज्ञान निर्मलः ॥ मासांते स शिवागार-मशृंगारयदात्मना ॥ ६५ ॥ स्थापत्यासुतशुकशैलकादिवाचं-यमपतयो यदि शिवं च लेनिरे ते ॥ तेनोच्चैरिदम तितीर्थमा दिवंयं । नानापि प्रबलकुकर्ममदि ॥ ६५ ॥
इतश्व पांगवा नेमेः । श्रुत्वा शत्रुंजयमथां ॥ स्वजन्म सार्थकं कर्त्तुं । चक्रुर्यात्रामनोरं || ६६ || पांडुः स्वर्गादथागत्य । प्रीत्या तानित्यभाषत ॥ मनोरथोऽयं जो वत्साः । शुनोदर्को विज्ञाव्यते ॥ ६७ ॥ पुंडरीकाचले यात्रां । कुवैतु विशदाशयाः ॥ साहाय्यमेष कर्त्तास्मि । महापुण्यवतां हि वः ॥ ६८ ॥ इत्यादेशं पितुः प्राप्य | पांडवाः प्रीतिशालिनः ॥ तदैव भूपतीन सर्वो - स्तद्यात्रायै न्यमंत्रयन् ॥ ६० ॥ सहर्षास्तेऽथ भूपालाः । स्वरुद्ध्या हस्तिनापुरं ॥ प्रापुर्व परिवाराः । सत्कृताः पांडुसूनुनिः ॥ ७० ॥ सुदिनेऽश्र मणीबिंबं । स्वर्ण देवालय स्थि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ७८३ ॥!