________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
॥४॥
तं ॥ पांमवास्ते पुरस्कृत्य । चेलुः सबल वाहनाः ॥ १ ॥ साधर्मिकाणां वात्सल्यं । गुरुज्ञा- नजिनार्चनं ॥ भ्रष्टाईनुवनोहरं । कुर्वाणाः प्राचलंच ते ॥ ॥ सुराष्ट्रादेशपर्यंते । कृष्णोऽपि यदुनिः समं ॥ समेत्यामिलदानंदा-त्पांमवैः प्रीतिशालिनिः॥ ३ ॥ तीर्थपूजां संघपूजां । कृत्वा च विधिनाय ते ॥ शत्रुजयं महाशैलं । मुदारुरुहुरुच्चकैः ॥ ॥ ॥ मुख्यं शृंग च वृदं च । त्रिपादकिणयत्रय ।। नेमुस्ते पाउकां जर्नुः । पूजितां च सुरासुरैः ॥ ५ ॥ यावन्मियो दत्तबादू-वासुदेवतपःसुतौ ॥ वरदत्तगुरूपेतौ । चैत्यं प्राविशतां मुदा ॥ ७६ ।। तावसस्तदृशसंधि-प्ररूढातितृणांकुरं ॥ देहं जराक्रांतमिव । तचैत्यं तावपश्यतां ॥ ७ ॥युग्म मध्ये च जगवडिंबं । तथालोक्यातिपुःखतः ॥ अदूयेतां मनाग्मर्म-कंतनादिव धार्मिकौ ॥ ॥७॥ धर्मसून हरिःप्राह। कालमाहात्म्यतोऽप्यदः।। जके सुजर्जरं तीर्थ। कुर्वतो राज्यमावयोः॥ ॥ ततः पाडुसुरोऽन्येत्य। प्राह कृष्णं प्रसन्नाहक ॥ सर्वत्र कर्मणि नवा-नलंकर्मीणविक्रमः ॥७॥ त्वया च रैवतोझरः । पुराधायि सुमेधसा ॥ मत्सूनवे पुंडरीको-- रपुण्यं ददस्व तत् ।। ७१ ॥ प्राह कृष्णोऽपि संप्रीतो । युष्मदत्यर्थनात्र का ॥ एते यूयं वयं
॥3
॥
For Private And Personal use only