________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७४॥
रिवैव
www.kobatirth.org
नवाक्यदूना । मौनान्विता सूनुयुगं गृहीत्वा ॥ स्मृत्वा मनस्याप्तवचो मुनीनां । दीनानना संचरतिस्म हात् ॥ २२ ॥ श्वश्वोर्मयाज्ञा न कदाप्पखंड | पत्युर्हितं भक्तियुतं व्यधायि ॥ सर्वा कर्मा शर्मदीनं । करोमि गेहस्य विकारवर्ज || २३ || पुण्याह्नि यत्पुण्यतमायदान - मदायि वाचंयमशेखराय ॥ तच्छ्रेयसे प्रत्युत तेभ्य एव । मुचैव मां तत्प्रतिघः किलोति || २४ || पिंकादिनिश्चेत्तनयप्रदत्तै- र्मृता लनंते परमां प्रसत्तिं ॥ तदंबुसेकैर्ज वितातिशुष्क स्तरः स्फुरत्पल्लवपेशलांगः ॥ २५ ॥ मिथ्यात्वमूढैः शुनपात्रदान- ममी निराकुत्सितमपसत्यैः ॥ वैरोचनं मंगलमरुिग्नि- खिव चांदं कणदांध्यचित्तैः ॥ २६ ॥ वृथाश्रवा तेषु मम प्रजापो । मत्कर्मलानोऽयमुपस्थितो हि ॥ श्रतः परं मे गृहवासदास्य-मवश्यनाशं समुपैतु सत्यात् || २ || तावेव मेऽतः परमस्तु पुण्यैौ । मुनी शरण्यौ शरणं जवाब्धौ ॥ श्री रैवते दैवतमाकलय्य । नित्यं तपस्यामि कुकर्महान्यै ॥ २८ ॥ इत्यंतरामृश्य सुतं वदंती । एकं कटौ हस्तगतं परं च || विमुच्य शोकं जिनपादपद्म-स्नेहाद विध्यातसुनक्तिदीपा || ॥ २७ ॥ चित्ते मुनी तौ च गिरिं स्मरंती । विमुक्ततत्तद्गृहवासबंधा || अंबा चचालाचल
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ४५॥