________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
हात्रंजय
माहा०
॥५०॥
निश्चयासौ । नुन्नेव निवासबलावलातिः॥ ३० ॥धकं ।।
यावत्पुरोपांतमियाय दुःखा-कुला महीदत्तविलोचनांबा ॥ अस्पष्टवर्ण स विवर्णतानाग् । रुरोद तावधिभुकृत्कटिस्यः ॥ ३१ ॥ लालाविलास्योऽश्रुविमिश्रनेत्रों-नोन्नः स चाजल्पदनस्पतृष्णः ॥ शुक्लंकरोऽन्यस्तु विदस्त नच्चै-रुवाच मे भोजनमंबदेहि ॥ ३२ ॥ आदितेनेति तयो रयेण । पुनर्नवीनूतशुचाकुलासौ । मुमोच वाष्पाणि विलोचनाप्रा । न्नुनानि तान्यामिव संप्रविश्य ॥ ३३ ॥ वेश्मार्थना सुखनृत्यवर्गे। देहेऽप्यनीहां दधती वनेऽत्र ॥ विस्मृत्य वाचंयमवाक्यसारैः । शोकं प्रपन्नास्मि जिनाहिसेवां ॥ ३४ ॥ बालाविमौ मुग्धमुखौ बुभुको-दन्यासमन्यू समयानलिझौ । तउत्सुकत्वेन ममाशु नाशं । करिष्यतः पूर्वमहो स्वघातात् ॥ ३५ ॥ धिग्मां स्वपुत्रानिमतप्रदाना-सहां समग्राशुनकर्मकौं ॥ मातः प्रसीदावनि देहि रंध्रे । यथा तदाश्रित्य नयामि खं ॥ ३६ ॥ स्रष्टास्मि किं सृष्टरसृष्टियो- ग्या । तत्तस्थुमग्निप्रनवाखुपत्नी ॥ खानि सर्वाण्यपि चैककाल-मयातरेऽसौ समयोऽस्ति सद्यः ॥ ३७ ॥ वृत्रास्त्यरण्ये रुदितं ममाथ । यदैवत्रो दययाश्रितं हि ॥ स्वकर्मनोक्त्री
५॥
For Private And Personal use only