________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11942 11
www.kobatirth.org
निपादपद्म-भृंग्यस्मि सर्व पतितं सहिष्ये || ३८ ॥ इतीरयित्वा निषसाद याव - निःश्वासवात्या धुतपार्श्ववृक्षा ॥ तावत्सरोऽबांबुनृतं पुरस्ता - दस्ताघमालोकयदजगर्ज ॥ ३९ ॥ तचैव पार्श्वतिये घरेफ - ऊंकार संरावितको किलाभ्यां ॥ माकंदकाभ्यां परिपाकपिंगा - प्रलंबि कायाः करगा व्यधायि ॥ ४० ॥ श्रपाययतल मंजलिया - मनोज यत्तत्फलमंगजौ सा ॥ वीक्ष्योत्तमं दानफलं च तादृक् । चकार धर्मे रतिमादरेण ॥ ४१ ॥
इतस्तथा तामनिशय कोपा - नवान्न निर्माण विधौ पुरानं ॥ नष्टिवचेतसि चिंतयंती । श्वश्रूस्तदीया सदनांतरागात् ॥ ४२ ॥ स्पर्शोपलेनाय इवासनानि । स्पर्शेन कल्याणमयानि मुन्योः || दृष्ट्वा न्नपूर्णानि च सर्वतोऽपि । पात्राणि सा प्रीतिमवाप कामं ॥ ४३ ॥ मूढा - त्मना चंडि विकेयं । रे कोपिता कोऽपि न तावकोऽत्र || दोषः परं दानफलं तवौको-योयं न रंकद्विजपुत्रिकासि ॥ ४४ ॥ यदत्र दानं प्रददे तदेत - ददर्शि ते शर्मकरं कलांशं ॥ तस्यास्तु पुण्यानुतवैजवाया । जावी सुरेंशर्च्य नदर्क उच्चैः ॥ ४५ ॥ इत्यंबरोदतमसौ निशम्य | जीतेव निःसृत्य जगाद पुत्रं ॥ पश्यैौकसौंतर्धनधान्यनंगी - मंगीकुरु स्वस्य पुनर्वधूटीं ||
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ १५१ ॥