________________
Acerva
Sh
a
man
Shun Mahavir Jain Aradhana Kendra
मादा०
झात्रंजय ॥ १६ ॥ विशेषकं ।। वत्सानुनीय त्वरितं ममोच्चैः । प्रीत्यै वधूमानय मानयेमां ॥ विना त
Ks या मे हृदयं च गेहं । देवार्चयेवासदिवामरौकः ॥ ४७ ॥ निशम्य वाणीमिति मातृवक्ता॥५॥ नत्स्नेहमोहादपि सोत्सुकोऽसौ॥ तदैव तस्याः पदवीं प्रपदे । पूरः पयोधेरिव चंश्किायाः ।।
___ दृष्ट्वा वने सूनुयुगावलंवि-करध्यामद्भुततत्पन्नावां । तामाह वाले कणमेकमत्र । प्रती. व मामस्फुटवर्णमित्थं ॥ ४५ ॥ सापि प्रयांती प्रतिशब्दमस्य । स्खलनदीनूरुहकोटरांतः।। निशम्य वक्रीकृतवक्त्रपद्मा । पृष्टे तमैदिष्ट समापतंतं ॥५०॥ अये मयि कु वैष केन । संतर्जितोऽकारणवैरिणेव ॥ प्रजनेनाग्निरिवान्युपैति । के प्रार्थयेऽहं शरणं वनेऽत्र ॥१॥ प्रसह्य मामेष विधृत्य घातै-विवयिष्यत्यदयोऽधुनैव ॥ त्रातास्ति कोऽप्यत्र न किं करोमि। निःस्वामिकेवांबरसंलवेव ।।५२॥ जिजीविषा कास्तु ममाथवा किं । गृहस्यवासेन च दासवृत्त्या ।। यद्दान वित्तं नियतं मयार्जि । तदेव मे स्तात्परलोकयाने ॥ ५३ ।। हंता ह्यसौ मांतु कदर्शनाजि-स्त्यजामि तत्पूर्वमसून स्वयं स्वान् ॥ इत्थं विमृश्ावटतीरमाप्य । तस्थौ मुमूर्षः पतनेन साथ ॥ ६ ॥ नूयाङिनांही शरणं च सिक्षा । मुनी च तौ मे धुतपापनारौ ॥
॥५२॥
For Private And Personal use only