________________
San Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagar Gyanmandir
www.kobatirtm.org
शत्रंजय
मादा०
॥५३॥
दयोदयो ज्ञारवरो हि धर्म-स्तहानमाहात्म्यविज्जैनणेन ॥ ५५ ॥ हिजे दरिदे कृपणे च नि- ले । म्लेले कलंकिन्यधमे परस्मिन् ॥ कुलेंगबंगालकुरौ च कछे। सिंध्वादिदेशेषु च मा जनिमें ॥५६॥ अर्थित्वर वित्वकार्प-एचत्वानि मिथ्यात्ववलाधिपत्वं ।। विषास्त्रमद्यादिरसापणत्वं । सत्वक्रयो मास्तु लवांतरेऽपि ॥ ५७ ॥ देवादिरत्नत्रयज्ञातृताध्य । दातर्यधीशे च शुनाशुलझे ॥ कुले सुराष्ट्रामगधे च कीर-काश्मीरदिग्दक्षिणजे च देशे ॥५७ ॥ ममावतारोऽस्तु धनित्वदातृ-त्वारोग्यताक्षप्रगुणत्वमस्तु ॥ सत्वानुकंपार्नजनस्य रक्षा । योगाश्रयो दानजवपन्नावात् ॥ ५॥ कृत्वेति सत्याश्रयणं सती सा। विश्राम्य चिनं जिनपादपो ॥ युता सुतान्यां सहसैव ऊंपा-मदात्तदा साहसशोनितांगा ॥६० ॥ कुलकं ॥ तपमुन्मुज्य नटीव वेषां-तरं गता व्यंतरदेवसेव्या ॥ बन्नूव देहद्युतिपूरिताशा। सूनुक्ष्यानंदिमुखार विंदा ।। ६१ ॥ मामेति जल्पन्नयमन्युपैति । यावत्पुरस्ताच व्यलोकयत्तां ॥ विशीर्णदेहावय- वां सपुत्रां । कूपांतरा खेदमवाप चोच्चैः ।। ६२ ॥ अकाल एवेदमकल्पि बाले । त्वया कथं रोपवशेन सद्यः ॥ अभूवमीदगू जड एष तत्किं । विदुष्यपि त्वं कृतवत्यदो हा ।। ६३ ॥ किं
॥५३॥
.
५
For Private And Personal use only