________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shn KallassagarsanGyanmandir
माहा
शत्रुजय
जीवितेनेह कलंकितेन । त्वया विना मानिनि निष्फलेन ॥ गत्वा गृहान् स्वस्य मुखं जना
जावितनह कलाकतना त्वया विना Maa नां । कथं कथं दर्शयिता हताशः ॥ ६३ ॥ कलत्रपुत्रांगजमृत्युःख-दूनस्य मे सौख्यकरो ॥ हि मृत्युः ॥ सर्वस्य नाशे सहसान्युपेते । सर्वोऽपि नाशं सममेव यातु ॥६५॥ दुःखातु
रोऽसाविति चिंतयित्वा । तामेव संस्मृत्य तदैव कूपे । ऊंपामदान्मृत्युमवाप्य चासी-देवासनेनारिसुरोऽवधिः ।। ६६ ॥ कसापकं ॥ इतस्तत्रैणाधिपवाहनां तां । सूनुक्ष्यान्यूनमुदावदातां ॥ तत्कालजातावरणपिकालि-मालासमालोकनदत्तरागां ॥६७ ॥ नद्यन्ननारत्नकरानदेह-युतिहृतान्यत्रिदशप्रनौघां ॥ मुखेंदुहस्तैरिव शुभ्रवस्त्रै-विन्नूषितांगावयवप्रदेशा॥६॥ मुखांशुपीयूषपयोधिमध्ये । खेलन्मुखा
विध्यदंतरत्नां ॥ भ्रूमूलनासानुतवंशपत्र-समाधरौष्टां वरकंबुकंग ॥ ६॥ ॥ तां वीक्ष्य स-शं कावयवानवद्यां । सनूषणैर्जूषितदेहदेशां ॥ उपास्यमानां सुरसुंदरीनि-नवावतारातिशयिप्र- ॥५॥
नावां ॥ ७० ॥ पाशाम्रखंब्यौ दधती कराभ्यां । वामेतरान्यां तनयांकुशौ च ॥ वामांगगान्यां कनकप्रजानां । वरप्रदानप्रवणार्थवाणी ॥ १ ॥ जत्योल्लसन्मूर्तिरुदाररागः । संगो
For Private And Personal use only