________________
Sh
incha kende
Acharya Sha Kalassagaran Gyanmandir
शत्रंजय
मादा 4
॥७॥
नदयामो जटाधरः ॥ ७५ || नमस्यामो युगादीशं । वल्कलानि वसीमहि ॥नजामहे ब- ह्मचर्य । शयाना नूमिमंझले ॥ ७६ ॥ निशम्येति चक्रधरः । प्राह तान् वंचिता दहा ॥ यूयं धर्मेण मिथ्यात्व-मोहितास्तविपर्ययात् ॥ ७ ॥ निस्संगा ब्रह्मचर्यादि-तपोजपपरायणाः॥ युगादिदेवशरणा-स्तदखाये कधे रताः ॥ ७० ॥ गूढस्नसाश्विनरुहाः। समन्नंगाश्च पक्षवाः॥ मिथ्यादृशामविज्ञाता । अखाया हि प्रकीर्तिताः ॥ ७ ॥ तीक्ष्यसूचीमुखाक्रांते । नागेऽनताः शरीरिणः ॥ नत्पद्यते हि लीयते । यत्र तेऽनंतकायिनः॥ ७० ॥ नदंबरवटप्लक-काको
उंबरशाखिनां ।। अश्वत्थस्यापि फलं ना-श्रीयाकृमिकुलाकुलं ॥ १॥ त्याज्या महाविकृत- य-श्चतस्रोऽनंतदोषदाः ॥ मद्यं मांसं नवनीतं । मधूनि च नवंति ताः ॥ २ ॥ हिमं विषं
च करकान् । सर्वमृच नवं फलं ॥ रजनीनोजनानंत-कायान संधानकं तथा ॥ ३ ॥ . ताकाज्ञातफलानि । तच्छा पुष्पितौदनं । वहुबीजामगोरस-संपृक्तं दिलं त्यजेत् ॥ ४ ॥
॥हाविंशतिरत्नदयाणि । जिनैरुक्तान्यमूनि यत् ॥ अत्यक्त्वा तत्कथं पूज्यो । नवनिः प्रथमो जिनः ॥५॥ जातिहीनत्वमझातृ-नावो रोगस्य संनवः ॥दरिश्त्वममीषां स्या
For Private And Personal use only