________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शत्रंजय
माहाण
॥
क्षणानारको मृतः ।। ७६ ॥ ज्ञात्वा जिनोक्तमेतानि । यो जहाति सुधीनरः ॥ स भुक्त्वा- नंतसौख्यानि | निःपापो याति निर्वृतिं ॥ ७॥ निशम्येति चक्रधरात् । सर्वे तेऽय तपस्विनः ॥ संविज्ञाः प्रोचुरस्माकं । नव मार्गनिदर्शकः ॥ ॥ मिथ्यात्वन्नावतोऽस्मानि-रि. यान कालः स्वजन्म नः ॥ व्यीकृतं महाराज | चिंतामणिरिवांधलैः ।। नए । तिरप्येवं । खेदं मा कुरुतेनि यत् ॥ प्रागवत मया साई । नतुं श्रीवृषन्नप्रभु ॥ ए ॥ इत्या| मंध्यातिमानेन । नृपस्तान व्योमयानयुक् ॥ प्रतिसंघ जमामाय । जनहग्दत्तकौतुकः॥ सवधूकं तमायांतं । दृष्ट्वा संघजना मुदा ॥ तूर्याणि नादयामासुः । समं धवलगायनैः ॥२॥ तदागमात्तदा संधे । प्रमोदः कोऽप्यनूनवः ॥ यः परानंदसदृशी-नावमासादयत्कणात् ।। ॥ ३ ॥ ततस्तपस्विनस्तेऽपि । नृपदर्शितवम॑माः॥ क्रमानवागमन राज-सन्मानादतिहार्षिणः ॥ एच ॥ तीर्थपूजां संघपूजां । कमात्कृत्वा महीधवः ॥ आरुरोह पुंमरीक-गिरि शककृ तोत्सवः॥ एप ॥ विधिवत्नत्र पूजां चा-रात्रिकं दानमादरात् ॥ इंशेत्सवमुखं कृत्यं । चकार सकलं नृपः॥ ६ ॥
For Private And Personal use only