________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥। ४७७ ।।
www.kobatirth.org
॥ ६४ ॥ वियत्या त्वनया नत्वा । विज्ञप्तानुग्रहाय सा ॥ हृष्टा बभूव प्रायेण । नोत्तमा ह्यतिकोपिनः ॥ ६५ ॥ नवाच च शांतिसूनु-र्नाम्ना चक्रधरो नृपः ॥ जवतीं करसंस्पर्शात् । स्वरूपे याजयिष्यति || ६६ ॥ गृदिष्यति स एवापि । तव पाणिं सुलोचने । इत्यनुग्रहमा सूत्र्य | पुनर्देवी तिरोदधे ॥ ६७ ॥ श्रसावपि क्षणाद् भूत्वा । वानरी चात्र कानने ॥ स्थितानाग्यैरमुष्याश्च । त्वमप्यत्रागतोऽधुना ॥ ६८ ॥ मर्त्यत्वदानतः सेयं । त्वया क्रीता महीधव ॥ करावलंवदानेन । कामाब्धेः पुनरुधर || ६ || अभ्यर्थितः स इति तैः । कलाप्रियकृतादरः ॥ देवकन्यां | श्रीयुगादीशसाक्षिकं ॥ ७० ॥ कलाप्रियेश । ताभ्यां च । ददिरे विमलाः कलाः ॥ तस्मै प्रत्यक्षरूपाश्च । द ुर्देव्यो वरं वरं ॥ ७१ ॥
स इत्थं परिणीयाय । भ्रमंस्तत्र वनांतरा ॥ जटिनामाश्रमानक-त्सरितीरे तपस्यतां ॥ ॥ ७२ ॥ विज्ञाय लक्ष्णैर्भूपं । तं तपस्विन आदरात् ॥ सन्नावयामासुरर्घ - पाद्यैरभ्युत्थि1 ताः क्षणात् ॥ ७३ ॥ के यूयं किंव्रता अत्र । किं ध्येयं जवतामिति ॥ तानपृष्ठन्महीनेता । बहुमानपुरस्सरं ॥ ७४ ॥ ततस्ते जगवू राजन । वयं कान्वये ननु || तापसाः कंदमूलानि ।
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥४७३ ॥