________________
Sh Mahavir Jain Aradhana Kendra
Acharya Sh Kalassaga
Gyanmandie
माहाण
शवजय ५३ ॥ तचैत्यांतर्मणीविव-मादिदेवस्य निर्मलं ।। दृष्ट्वा स हृष्टः पूजायै । ययावंतः सन्नार्यकः॥
Yadya ॥ जिनं पुष्पाहतस्तोत्रैः । पूजयित्वा समाधिनिः॥ आलोकयामास शोनां । प्रासादस्य ॥७॥ गरीयसी ॥ ५५ ॥ स बाह्ये यावदायाति । तावातायनस्थितां ॥ विचित्ररूपां नारीव । मावानरी शग व्यलोकयत् ॥५६॥ सुंदरेयमितीवासौ । यावत्स्पशति पाणिना || नारी
जतां दिव्यरूपां। तावतां वीक्ष्य सिस्मिये ॥५॥ यावत्किंचिन्नृपो वक्ति। तावत्तत्परिचारकौ ॥ विद्याधरावुनावत्य । मुदाजगदतुर्नृपं ॥ ५७ ।। विस्मयं मा कृथा राज-त्रस्या रूपविपर्ययात् ॥ चित्रामस्मत्कयां श्रोतु-महसीह निषीद नोः ॥ ५५ ॥ इति श्रुत्वा निषऽय । तस्मिन्नेको जमाविति ॥ वैताव्यस्योत्तरश्रेण्यां । वसामो नृपते वयं ॥६०॥ यं मह.
हिता मूर्त्या । अंगाररसजीविनी ॥ श्रृंगारसुंदरीनाम । क्रमाद्यौवनमासदत् ।। ६१ ॥ र अन्यदोद्यानमेदिन्यां । मधौ रंतुं सखीयुता ॥ जगामेयममेयश्री-वसंतश्रीरिवामिनी
॥६५॥ गृहंती स्वेचयाप्यत्र । प्रसूनफलपल्लवान ।। ययौ वनांतरं तत्रा-प्यैबलातुं फलादिकं ॥३॥ तनाधीश्वरी चक्रे-श्वरी नानास्ति देवता॥ तयेयं चपलत्वेन । शप्तेति नव वानरी
॥६॥
For Private And Personal use only