________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४७५।।
www.kobatirth.org
मचारुत्वं । फलपुष्पाण्यपाहरत् || सुधाकुंरुमिवाभ्यर्णे । पुरश्वालोकयत्सरः ॥ ४७ ॥ अतुवार्मिसंव-तांबुजप्रचलद्दलैः || शिलीमुखान् विपद् दृष्ट्वा । सरः स खेचरं जगौ ॥ ॥ ४८ ॥ पालीतालीडुमालीतल मिलितपथश्रांत विश्रांतपांच - वातप्रख्यातधर्मातपहरणचणः कंक श्री रियाः || हेलोन्मीलन्नवोना मलबहुललुलल्लोलकबोलमाला - लीलाखेलन्मरालीकुलकल विरुतैरुणः पल्लोऽयं ॥ ४७ ॥ पल्लोलोमिपातप्रनवर व जवल्लास्यलीला निरु- रेकवेकश्च केकी कलयति विरुतान्यावदन्नृत्तवृत्तं ॥ मंशरावप्रलुभ्यत्रिजयुवतियुतश्चैष च क्रोऽपि वक्री - कृत्य ग्रीवां नवांजोरुहविशकवलानति चात्यंतहृष्टः ॥ ५० ॥ त्रिनांबुजजातगंधग रिमोन्नमुत्पट्पदः । सोऽयं स्वां सुदतीं मधूनि स विधौ संजोजयंत्यंबुजात् ॥ यत्पीत्वा जलमेष सविदगश्चंचुं निजामुन्मुखां । धत्ते तजलदं तमागत इतीवास्माइसत्याशयैः ॥ ॥ ५१ ॥ तत्रैव मनो रंतुं । ममेच्छति कलाप्रियः ॥ परितः पालिमेतस्य । पश्यामीह प्रददिलं ॥ ५२ ॥
स इत्युक्त्वा समं तेन । चमंश्चक्रधरः सरः ॥ वृक्षशाखा तिरोभूत-मपश्यञ्चैत्यमग्रतः ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥४७५॥