________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
Ene
॥
वचनं ।। ३६ ॥ स्वयं त्वय्यनुरक्तां मे । स्वसारं ददतः प्रत्नोः।। कनं प्रत्युपकारोऽयं । तथा- प्येनां समुह ॥ ३७॥
इत्युक्त्वा स ददौ तस्मै । गुणमालां गुणावली ॥ वनौ तत्संगमात्सें-संगमादिव कौमुदी ॥ ७० ॥ अन्या अपि हि तप-मोहिताः खेचरांगजाः ॥ नुपयेमे चक्रधरो। नाग्य सर्वत्र तादृशं ॥ ३५ ॥ स्पृहयालुं ततस्ती । तं मत्वा स कलाप्रियः ॥ अधिरोह्य विमाने शक । तत्रानषीप्रियायतं ॥ ४०॥ चलत्यपि विमाने नाक । संगीतं स समाहितः ॥ रचयामास नारीनि-स्तन्मन प्रीतिदेतवे ||४|| वातायनस्थो विश्वस्य । स पश्यन् सुखमासुखं ॥ दृष्लोद्यानं क्वचिभ्यं । जगौ विद्याधरं नृपः॥४२॥ पश्यैतत्कुसुमामोद-मेरालिकुलाकुलं । सहकारसारसूत-प्रहृष्टपरपुष्टनत् ॥४३॥ तदस्मिन् विपिने चेतो। तमिउति मेऽनघ ॥ अवतारय रयाद्यानं । सानंदोऽत्र नवानपि ॥ ४ ॥ कलाप्रियः प्रियं तच्च । श्रुत्वा यानं घनाध्वनः ॥ नूमावुत्तारयत्रीघ्र-भिष्टोक्तं सफलं सृजन ॥ ५ ॥ तस्मिन वने - महन्ने । सन्नेत्रामृतवर्षिणि ॥रंतं चक्रधरः कांता-सममैवत्त कौतुकी॥४६॥ स पश्यन् द्रु
॥
७
॥
For Private And Personal use only