________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय वाहतचैत्ययुक् ॥ २५ ॥ सुलग्ने संघसहितः । कुलस्त्रीकृतमंगलः ॥ चचाल चालयन् विश्वं ।
• सैन्यनारैः स संघपः ॥ २६ ॥ प्रयाणैरनवछिन्नै-नमन् ग्रामे जिनान मुनीन । सुराष्ट्राराष्ट्र॥४३॥ मापेदे । स तीर्थस्यापि सन्निधिं ॥ २७ ॥ देवालयपुरस्तस्य । निषमस्यान्यदागमत् ॥ कश्चि
हिंद्याधरः स्फार-शृंगाराद् द्योतयन नन्नः ॥ २७ ॥ तद्दर्शनाचक्रधरः । किंचिदन्युछितो नयात् ॥ वरासने निषोऽय । सोऽपि तस्मिन्नुपाविशत् ॥ २५ ॥ युतांजलिरथ प्राह। विद्याधरपतिर्नृपं ॥ अर्हत्सूनो चक्रधर । त्वमीक्ष्वाकुकुलाचलः ॥ ३० ॥ मणिप्रियस्य पुत्रोऽहं । खेटरंगपतेर्ननु ॥ नाना कलाप्रियः कामं । शत्रुनिर्वेष्टितदवलात् ॥ ३१ ॥ आदेशाजोत्रदेवीनां । त्वनो वैरिक्षयं विदन ॥ त्वां नेतुमागतः शीघं । तत्प्रसीद मयि प्रनो ॥ ३२ ॥ इत्युक्तितश्चक्रधरा-देशं प्राप्य कलाप्रियः॥ विमानं रचयामास । तदैवामितशक्तिन्तिः ॥ विद्यालुता समं चक्र-धरो विद्याविमानतः ॥ कणात खेटपुरं प्राप । खेदितं रिपुसंचयैः ॥ ॥ ३५ ॥ समायाते चक्रधरे । जलकांत श्वारयः॥ अपासरनाप इव । तस्य तेजोऽसहिष्णवः॥ ३५ ॥ विशणे शत्रसंघाते । स्वांत हृष्टः कलाप्रियः॥ जगाद सादरं चक्र-धरं धरणि
३॥
"
For Private And Personal use only