________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥४७॥
अधिष्टितं सर्वकामान् । शांतिनत्या प्रयवति ॥ १५ ॥ प्राङ्मुखस्याय चैत्यस्य । तस्य पं- माहा० चधनुर्भिते ॥ इशानकोणे यशोऽस्ति । चिंतारत्नं स यवति ॥ १६॥ अध्युष्टकोटयो देवा-स्तत्र कल्पमस्थिताः ।। शांत्याराधनकर्तृन्यो । ददते सर्वमीप्सितं ॥ १७ ॥ पारलौकिकसंसिदि-स्तीर्थत्वाददाश्रयात् ॥ तत्रैव नवति प्राज्य-पुण्यन्नाजां न संशयः ॥ १७॥ विहृत्य सर्वशृंगेषु । नगवानथ पावयन् ।। पादन्यासैर्धरां प्राप । क्रमाजजपुरं पुरं ॥ १५ ॥ शांतिसूनुश्चक्रधरो । मत्वा तातं जिनेश्वरं ।। संप्राप्तं त्वरितं नंतु-माययौ सपरिचदः ॥ ३० ॥ नत्वा स्तुत्वा निषस्लेषु । सन्येष्वथ जिनेश्वरः॥ देशनामास्यकमला-न्मकरंदवङगौ ॥१॥ शीलं शत्रुजयः शैलः । शमत्वं जिनसेवनं ।। संघः संघाधिपत्वं च । शिवप्रतिभुवस्त्वमी॥ ॥२॥ श्रुत्वा चक्रधरः स्वामि-देशनामिति शस्तधीः॥ नत्यायोवाच संघाधि-पत्यं या मम प्रनो ॥२३॥
॥७॥ ___अथ स्वामी सुरानीतान् । लात्वा वासाहतांस्तदा ॥ मालया सममेतस्य । मूबंधाविहितोत्सवं ।। ३५ ॥ तामाशिषं जगन्न -रादायाथ धराधवः ॥ संघ निमंत्रयामास । वास
For Private And Personal use only