________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय त्रैर्युगप-युगपन्मृत्युदं हि यत् ॥ ५ ॥ इति पृटो जगनायो । ज्ञानदृष्टचराचरः ॥ जगाद
तनवांस्तादृक् । कर्मबंधनकारणं ॥ ७६ ॥ ran कस्मिन् पक्षीपुरेऽनूवन् । दुर्दीताश्चौर्यवर्तिनः ॥ एते किराता दुश्चिन-ध्यातान्यविणा
र गनाः ॥ ७७ ॥ अन्यदा जहिलपुरा-गबन शत्रुजयंप्रति ॥ संघः किरातैस्तैर्मार्गे-ऽदर्शि वि
संनृतः ॥ ७० ॥ लोलाधैर्मत्रयांचक्रे । लुटाकैस्तैर्निशामुखे ॥ एष संघो व्रजन्मार्ग | ग्राह्योऽस्मानिरिति स्फुटं ॥ उए ॥ षष्टिसहस्रेष्वेतेषु । प्रतिपत्रेषु तइचः ॥ एकः कुलालो नशत्मा । श्रत्वा तच जगावति ॥ ॥ विगनश्चिंतितमेतहि। यदेवं यात्रिका जनाः॥ लूव्यते सर्वश्रास्मानिः। सत्स्वन्येषु धनेष्वपि ॥ १॥ एते स्ववित्तं सत्देत्रे । वप्स्यति हि शुनाशयाः । अस्मानिह्यते तचा-धर्मत्वमिदमुच्चकैः ॥ २ ॥ पाप्मन्निः प्राक्तनैरेवा-धुनास्माकं कुजन्मता ॥ पुनलुंटाकपापेन । गतिः का हि नविष्यति ॥ ३ ॥ पुण्यानुबंधिनिः पुण्यै-निशौंमा हाप्यमी ॥ यात्रया तीर्थनाथस्य। नाविनः सुखिनः पुनः॥ ४ ॥ सर्वथा कातरं जीरं । यूयं वदन मामहो । तथापि नाहमत्रार्थे-ऽनुगंतानुमतिप्रदः ॥ ५ ॥ इत्याल
॥४ाणा
For Private And Personal use only