________________
Acharya Sh
atasagar
Gyantander
शत्रंजय के । रजोन्निः कोलयन्महीं ॥ ६॥ ॥ समं शक्रेण नूशकः । सोऽपि सांतःपुरो जिनं ॥ अपु- Hero
४. नस्क्रियशोकाय । ययौ नतुं धृतादरः ॥ ६५ ॥ तत्र समवसरण-स्थितं ज्ञानधरं जिनं ॥ तौर ॥ त्रिःप्रदक्षिणीकृत्य । नेमतुर्नुतितत्परौ ॥ ६६ ॥ जय स्वामिननंतार्न-जनशोकापनोदक ॥ यांसातव्याधिहरण-प्रवीणाय नमोऽस्तु ते ॥६५॥ स्तुत्वेति तौ नक्तिपरौ । यथास्थानं निषीद
तुः॥ स्वाम्यपि क्लेशहरणी। वाणीमित्युज्जगार च ॥ ६ ॥ चक्रिनसारः संसारः। सौख्यं राज्यं च न स्थिर ॥ पुत्रमित्रकलत्राणि | बंधनानि दृढान्यपि ॥ ६ ॥ रोगशोककर देखें। विषया विषयातनाः ॥जोगिनोगसमा नोगा। जीवितं जलबिंवत् ॥ ७० ॥ कणे यद इ. श्यते रम्यं । तत्क्षणांते तु दारुणं ॥ तत्वादिहास्ति संसारे । तत्वादन्यत् स्थिरं न हि ॥१॥ वध्यते केवलं पाशैः। कुटुंबविणात्मकैः ॥ संसारकारागारस्था । विज्ञांसोऽपि प्रमादतः ॥ ॥ २ ॥ विरखास्ते नवंत्यत्र । कृष्णचित्रकसविताः ॥ जवाब्धी विषमावर्ने। न वाहते हि ॥NGH ये नराः ॥ ७३ ॥ देशनावाक्सुधां पीत्वा । प्रनोरिति स चक्रनृत् ॥ पुःखहालाहलं मुक्त्वा। व्याजहार मुदा जिनं ॥ १४॥ कर्माधीनं जगत्स्वामिन् । तदमीनिः कथं कृतं ॥ षटिसह
For Private And Personal use only