________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४४ ॥
www.kobatirth.org
हीं ॥ ५३ ॥ तस्याः पूरैः प्रसर्पभिः । पार्श्ववासिजनः स्थलीं ॥ आरुह्य वारिधौ द्वीप - वदस्थादेहमात्रनृत् ॥ ५४ ॥ प्रलये वारिधिरिव । स पूरो वृद्धिमाप्नुवन् ॥ जाने समग्रं भरतं । कर्त्ता नूनं दीपोपमं ॥ ५५ ॥ पाहि पाहि विज्ञो तस्मादंनसोऽस्मान्निमतः ॥ नाथान्यथा गतनाथा - निव नेता यमः कयं ॥ ५६ ॥ जिनागमनपुत्रांतः । देशप्लाव विसंस्थुलं ॥ विमौ जाश्वक्रियं प्राह । वितर्कः कोऽत्र ते स्थिरः ॥ ५७ ॥ त्यज पुत्रशुचं चाक्रं - स्तद्वैद्यं स्वामिनं न || स्वामिप्रलामजं पुण्यं । शोकान्मा विफलीकुरु || १८ || जगीरथं जह्नुसुतं । रोधायादिश वारिणः ॥ स हि नागकुले तात- दोषमा जविष्यति ॥ ५ ॥
श्रुति चक्री निःश्वस्य । किंचिदणि धारयन || जगीरथं समाहूय । निजस्यांके न्यवेशयत् ॥ ६७ ॥ श्राघ्राय वदने मूर्ध्नि । चुंबित्वा तं च सोऽवदत् ॥ वत्स जारतवंशस्य । पइदं किमुपागतं ॥ ६१ ॥ दवदग्धकुमारये । त्वमस्मत्कुलसंततौ ॥ श्रवशिष्टांकुर इव । विसे महतौ ॥ ६२ ॥ तत्त्वं लोकस्य रक्षायै । व्रज गंगां पुनर्नय || मुख्यप्रवाहं दंमेन । ज्वलनप्रभसेवनात् ॥ ६३ ॥ इत्यादेशं समासाद्य । समं सैन्यैर्भगीरथः ॥ चचाल छादयन्त्र
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४४७ ॥