________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८६ ॥
www.kobatirth.org
ते । सूनवोऽपि मृता ननु ॥ ४२ ॥ ततश्च सैनिकाः संस - इंतरेत्य शुचाकुलाः ॥ सोरस्तामं चक्रिणोऽग्रे || शसंसुस्तत्कुलयं ॥ ४३ ॥ श्रुत्वेति विलस्यैइ - श्वक्रियो व्यजनानिलैः ॥ गोशीर्षचंदनैदेहेऽनिषेकं कमलैर्व्यधात् ॥ ४४ ॥ कथंचिल्लब्धचैतन्य–श्चक्री संस्मृत्य नंदनान् शोकग्रंथिरुकं । मूईतिस्म मुहुर्मुहुः ॥ ४५ ॥ मूया चक्रिमर | विनाव्य सुरराम || तत्कंगश्लिष्टवाहुतं । मुक्तकंठमरोदयत् ॥ ४६ ॥ तयो रोदननादेन । रोदसीवासिनो जनाः ॥ शोकसागरनिर्मग्रा । इवानूवंश्वराचराः || ४ || विलीने निविदे ग्रंथौ । शक्रः प्रोवाच चक्रिए । किं मुह्यसि महीनेत - स्त्वमप्यज्ञ इवार्त्तिनिः ॥ ४८ ॥ नवे स्वकर्मणा कवि-दल्पायुजीयते जनः || दीर्घायुश्व वेदन्यः । का चिंतात्र ध्रुवे कये ॥ ४९ ॥ त्वमेवावोधयः पूर्वं । मां वैराग्यवचोज्नरैः ॥ स एव च पुनर्मोहं । किमेवं लब्धवानसि ॥ ५० ॥ इत्यालापिनि देवे । शो भूपं व्यजिज्ञपत् || स्वामिन् द्वौ पुरुषौ द्वारि । वर्त्तेते त्वन्नतिप्रियौ ॥ ५१ ॥
संज्ञामोदासाद्य । चक्रिणो वेत्रिनृन्नरौ || प्रावेशयञ्च नत्वेकः । शशंस जिनमागतं ॥ शा अन्योऽप्याह जय स्वामिन् । जाह्नवी तव सूनुनिः ॥ श्राकृष्टाष्टापदे गर्त्ता - मापूर्याप्लावयन्म
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ४४६ ॥