________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥
॥
श्रुत्वा शक्रविप्रो । मुक्तकंठं च मायया ॥ नबैरोद राजें। दयाईहृदयं सृजन ॥ ३५ ॥ तश्चक्रिवलं सर्व । राजधारमुपागतं ॥ राजाय दुःखितं विप्रं । तं जगादेति सामगीः॥३३॥ मा कुरुष्व शुचं विप्र । संसारस्थितिरीशी ॥ जातो त्रियेत जीवोऽत्र । न स्थिरं वस्तु तः क्वचित् ॥ ३० ॥ जगत्पूज्या वजकाया । योगीज्ञ (जननायकाः ॥ गता अनंतास्तेऽप्यंतं । का चिंता परदेहिनां ।। ३५ ॥ सप्तधातुनिवई यत् । क्षुट्शीतातपादिन्निः॥ पीड्यते तत्र देहे का । स्थिरता मूर्ख कल्पिता ॥ ३६ ॥ बातृपुत्रकलत्राद्याः । सर्वेऽपि स्वार्थहेतवे ॥ आयांति यांत्यपि सदा । इःख केवलमात्मनः ॥ ३७॥ यस्य स्वस्यापि देहो नो । वशे सर्वत्र लालितः॥ तस्य मातृपितृत्रातृ-पुत्राद्या वशगाः कथं ॥ ३०॥
इति ब्रुवाणे पृथ्वीशे । शक्रः प्रत्यक्षरूपवान् ॥ जगाद च महीनेत-त्सि किं संसृतेः स्थिति ॥ ३५ ॥ सत्यमेताहगेवायं । संसारः सर्वदुःखदः ॥ किंत्वस्मिंश्च प्रमादांधा । विचेष्टं- ते यथा तथा ॥ ४० ॥ कर्मणोत्पद्यते विश्वं । कर्मणा च विलीयते ॥ तत्र बंधुसुतव्य-ला. जालाने तु का स्पृहा ॥ १ ॥ चक्रिनिदर्शनमिदं । यथा पूर्व मृतास्तव ॥ षष्टिसहस्रास्त
COP
TERRORIS
॥५॥
For Private And Personal use only