________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय)
॥ ধষধ॥
www.kobatirth.org
लकं || अन्यथा त्वयि दोषः स्यादस्माकं तु कुलक्षयः ॥ २१ ॥ अथ चक्रधरो वैद्यान् । मांत्रिकाप्यजूहवत् ॥ गतासुं तं तु ते वीक्ष्य । कृतोपाया मिथो जगुः ॥ २२ ॥ स्वामित्र सावसाध्याना - मौषधानां प्रतिक्रिया || पूर्वाऽमृतगृहान्नस्म । यद्येत्युल्लाघ एष तत् ॥ २३ ॥ निशम्यति तदा तूप | आदितत्कृते नृपान् ॥ शक्रोऽपि वैक्रियै रूपैः । पश्यतिस्म गृहाद् गृहं ॥ २४ ॥ महानसाद्यत्र यत्र । जस्म ते लांति पूरुषाः । तत्र तत्रेत्यपुन्नन्वः । कुले कः किं मृतो न वा ॥ २५ ॥ पितृमातृस्वसृबंधु-मृतिं तेयो निशम्य ते ॥ पुनस्तथैव तन्त्रस्म । मुत्यागञ्जन् परान् गृहान् ॥ २६ ॥ त्रमित्वाऽलब्धनस्मान । एवं ते सकलं पुरं ॥ राज्ञः समीपमाः । शक्रविप्रोऽपि दुःखितः ॥ २७ ॥ ततो जगाद चक्रेशो । मारिहीनाद् गृहान्मम ॥ महानसोनवं जस्म | विप्र त्वं समुपानय || २८ || विप्रेण गृह्णता जस्म । चक्रिमा - ता यशोमती ॥ पृष्टा जगौ चक्रिपितृ - सुमित्र मरणं गृहे ॥ २७ ॥ तन्मुक्त्वा स तथैवैत्य । नृपमाह पितुर्मृतिं || वैद्याश्च लब्धसमयाः । प्राहुस्तमिति दर्पिताः ॥ ३० ॥ नेषजैरपरैः सनि-रसाध्यो भूतिवर्जितैः ॥ विपत्स्यते बालकोऽयं । नात्र दोनो चिकित्सके ॥ ३१ ॥ इति
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ४४४ ॥