________________
Shin Ma
i n Aradhana Kendre
Acharya Sh Kailassagaran Gyanmandi
शत्रंजय
माहाण
ए
पंतं तं कुन-कारं कारागृहादिव ॥ ते पुरादसहग्नावं । सर्वथा निरवासयन् ॥ ६ ॥ संनू- य तैरथ ज्ञात्वा । प्रत्यासनपया वजन ॥ पापैरलंटि श्रीसंघ-लघातिनिरूइतैः ॥ ७॥ | दिशो दिशः पलायंते । तेषां पाताजनवजाः ॥ यशांसीव उराचारात् । पैशून्यात्सुगुणा श्व ॥॥ लुंटित्वा तेऽय ते संघ-मघौघोहोधर्धियः॥ पुनः प्रापनिजं स्थानं क्रगाः॥ 6 ॥ इतश्च नहिलपुरा-धीश्वरोऽय निशम्य तत् ॥ वेगादेत्य महासैन्यैः । पक्षीपुरमवेष्टयत् ॥ ए ॥ तत्सैन्यं महदालोक्य । जिल्ला नीतिगृतो नशं ॥ तस्थुः प्राकारमध्य
स्था । जीवा व निगोदगाः ॥ १ ॥ तेषां कुकर्मतिरिव । नुनो वायुनिरुद्ययौ ॥ तदा - तस्य पुरस्यांत-लियन ज्वलनो जनान् ॥ ए२ ।। क्रोधः पुण्यमिवासाधुः । सणानि
व सोऽनलः ।। तत्पुरं दग्धुमीशोऽनू-हार्यमाणोऽपि वारिन्निः ॥ ए३ ॥ दह्यमानः किरातैस्तै-चलनेन समंततः ॥ धूमव्याकुलितैः कुंली-पाकःखानि सेहिरे ।। ए॥ धिगस्मानि- रय संघो । दी पाप्मनिरुपधुतः । तत्कर्म फलितं शीघ्र-मस्माकमतिदारुणं ॥ ए ॥ निलोनः पुण्यवान् कुन-कारोऽस्मानप्यवारयत् ॥ निर्वासितः स चास्मानिः । कुकर्मनि
॥४५॥
For Private And Personal use only