________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shit ang
Gyanmandi
शत्रुजय
माहा
॥४१॥
रिवोत्तमः ॥ ६ ॥
इति ध्यानपराः सर्वे । सगोत्रा वह्निदेतिन्निः ॥ युगपन्मृत्युमासेः । कर्मणां स्थितिरीदृशी ॥ ए ॥ यः संघोऽप्यईतां पूज्य-स्तीय तीर्थस्य यः स्मृतः ॥ तस्यापि प्रत्यनीकं ये । कुर्वते नारका हि ते ।। ए ॥ आराध्यः सर्वश्रा संघो । न विराध्यः कदापि सः॥ संघाराधनतो मुक्ति-नरकस्तझिराधनात् ।। गए ॥ वर्तमानांस्तीश्रमार्गे । यात्रिकान पीमयति ये ॥ सगोत्रास्ते विनश्यति । कुगतिं यांति च ध्रुवं ।। ४०० ॥ पश्चत्तापार्तितो मृत्वा । तेऽप्यनेनरकं ययुः ॥ जाता मत्स्यास्ततोनोधौ । समं वक्षश्च धीवरैः ॥१॥ कर्णशृगालाः संजातास्ततोऽप्येवं जवान बद्न् । भ्रांत्वा तेऽप्यनवन् जिल्लाः । सदा.पापतित्पराः ॥२॥ त्रमंतस्त्वन्यदा निल्ला-स्तेऽपश्यस्तहने मुनि ॥ शांतप्रकृतिकमिति-चान स्तं सुवासनाः॥ ।॥ ३ ॥ मुनिश्च तेन्यो धर्मस्यो-पदेशं ज्ञानवान ददौ ॥ नकत्वं च तैलेंन्ने । साशंकैरिव
ऽनये ॥ ५ ॥ विशेषाधर्मलानाय । तेषां ज्ञानधरो मुनिः । तत्पुरेऽस्त्राच्चतुर्मासी-मासनो। दयशालिनां ॥ ५॥ तत्यजुः प्रश्रमे मासि | सप्तापि व्यसनानि ते ॥ हितीयेऽनंतकायांश्च ।
॥५१॥
For Private And Personal use only