________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय तृतीये रात्रिनोजनं ॥६॥ तुर्येऽनशनसंपन्ना । विद्युत्पातासमं मृताः ॥ चक्रिस्त्वत्सूनवो | माहा०
Kaal जाताः । प्राधान्यं कर्मणो हि यत् ॥ ७॥ येन नानुमतं संघ-लुंटनं स प्रजापतिः॥ तस्मि॥श नेव नवे राज्य-मवापत्परमार्दिकं ॥ ॥ शुनन्नावाचतो लब्ध्वा । स जवानुसरोत्तरान् ॥
जगीरथो जहसून-रयमासीन्महोदया। ए॥ तेनैव कर्मणा चक्रि-नधनापि समं मृताः॥ त्वत्सूनवोऽमी यत्तत्वं । तत्त्वं मनसि धारय ॥ १० ॥ मनसापि न संघस्या-वझा कार्या विम पश्चिता ॥ सा हि वोधिमस्याग्नि-वित्री कुगतिप्रदा ॥ ११॥ ये तीर्थयायिनो लोकान् । वस्त्रानांबुविसर्जनैः । पूजयंति लवेत्तेषणं । तीर्थयात्राफलं महत् ॥१२॥ श्रीसंघः प्रश्रमं ती
। सोऽपि तीर्थपये व्रजन ।। पूज्यते हि विशेषण । श्रेयस्कामयितानिशं ॥ १३ ॥ न कायस्तदयं शोको । धर्मशेही मनागपि ।। अर्जितैः कर्मनिरमी । नत्पन्ना विलयं गताः ॥१४॥ राज्ये पुत्रे कलत्रेऽपि । कोऽद्यापि तव विभ्रमः ॥ स्वहितं कुरु चक्रेश । क्व पुनर्मानवो
न ए ॥ वः ॥ १५ ॥ इति प्रनोर्मुखानेषां । नवान ज्ञात्वा महीधवः ॥ अवाप मुक्तशोकोऽय । वैराग्यं परमं हृदि ॥ १६ ।। इतः प्राह सुराधीशो। यथा चक्रिस्त्वया मही । नरतेशवदासा
For Private And Personal use only