________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २६७॥
www.kobatirth.org
I
क्तसावद्यसंश्रयाः ॥ नीलमणिरुचो । मुनयः शरणं मम ॥ ३३ ॥ केवलि निर्यथादिष्टः । सर्वजीवदयामयः ॥ स्फटिकोपलनिस्तंः । स धर्मः शरणं मम ॥ ३४ ॥ लकेषु चतुरशीतौ । जीवयोनिषु दुःकृतं ॥ मिथ्या मे सकलं नूया - पुनः क्रिययान्वितं ॥ ३५ ॥ व्युत्सृजामि विघा शुद्ध्या । पापस्थानानि तान्यहं ॥ यानि चाष्टादशाऽज्ञान-नावतो विहितानि मे || ३६ || एर्केरियाद्यान् सकलान् । जंतूंस्तु कमयाम्यहं ॥ काम्यंतु ते पुनः सर्वे । मयि वैरविवर्जिते ॥ ३७ ॥ मैत्री मे सर्वसत्वेषु । भ्रममाणेषु कर्मनिः । एकोऽहं नास्ति मे कविवरणस्यस्य चाईतां ॥ ३८ ॥ इत्युदित्वा निराकारं । दुष्करं चरमे नवे ॥ प्रतिपेदे सोनशनं । समस्तभ्रमणैः समं ॥ ३९ ॥ क्षपकश्रेणिमारूढस्याऽनुटन्न जितोऽपि दि ॥ तस्य घातीनि कर्माणि । जीरज्जुवटुच्चकैः ॥ ४० ॥ पंचकोटिमितानां च । साधूनामपि तुत्रुदुः ॥ तदा घातीनि कर्माणि । सर्वसाधारणं तपः ॥ ४१ ॥ तपसा प्राप्यते राज्यं । तपसा स्वसंपदः ॥ तपसा शिवसौख्यं च । त्रैलोक्यवशकृत्तपः ॥ ४२ ॥ मासांते चैत्रराकायां । पुंमरीकस्य केवलं । उत्पेदे प्रथमं ज्ञानं । पश्चात्तेषां महात्मनां ॥ ४३ ॥ शुक्लध्याने योगि
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ २६३ ॥