________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmandir
शवजय नस्ते । स्थितास्तुयें कणादपि ॥ प्रवीणशेषकर्माणो । निर्वाणपदवीं ययुः ॥ ४॥
मादा आगत्य त्रिदशाः सर्वे । मरुदेव्या श्व ध्रुवं । व्यधुस्तेषां महोत्साहा । निर्वाणगमनोपहला सवं ॥ ४५ ॥ यथा श्रीवृषन्नः स्वामी । प्रथमस्तीर्थनायकः ॥ तथास्यामवसर्पिण्या-मिदं
तीर्थ तदायनूत् ॥ ४६ ॥ सिद्ध्यत्येको मुनिर्यत्र । तत्तीर्थमिद कय्यते । सिपिधुर्यत्र तावंत-) स्तीर्थात्तीर्थमिदं ततः ॥ ४ ॥ सिताष्टम्यां फाल्गुने यद् । नगवान वृषनः प्रभुः ॥ शतुंजयमाजगामा-टमीपर्व ततोऽनवत् ॥ ४० ॥ शुन्नाशुनं नावि जव-स्यायुबैधं शरीरिणः॥ कुर्वतोऽस्यां पाक्षिके च । पर्वणी ते ततः स्मृते ।। ४ए । पर्वणोरेतयोस्तीर्थ- मुभिन्नक्याम्पमप्यहो ॥ दत्तं बहफलं बीज-मिव सत्देत्ररोपितं ॥५०॥ अष्टमी साष्टकर्माणि ।। पिनष्टि प्राणिनां स्फुटा ॥ तपोनिर्दानशीलाद्यैः। सेविता जिनन्नक्तिवत् ॥ ५ ॥ चैत्र्यां सि
ः पूर्णिमास्यां । पुमरीको महामुनिः । तदा चैत्रीपर्वमासीत् । घुमरीकश्च पर्वतः॥ ५॥ ॥२६॥ , यश्चैत्र्यां पुंमरीकस्यं । पुमरीकं सदार्चयेत् ।। यात्रायां संघसहितः । स स्याल्लोकोत्तरस्थितिः
॥ ५३॥ नंदीश्वरादिछीपस्थ-शाश्वतानां यहाईतां ॥ पूजनात् सुकृतं तस्मा-चैत्र्यां शकुंजये
For Private And Personal use only