________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३५४ ॥
www.kobatirth.org
श्रथापत्य पुरतो । मलिपीवेऽष्टमंगलीं || लिलेख तंडुलैः शुद्धैः । फलालिं चामुचत्ततः ॥ ॥ ततो मंगलदीपेन । सममारात्रिकं व्यधात् ॥ सर्वतोऽपि तमःसंघं । दीपनानिईरन्निव ॥ १३ ॥ अथ निरेणोच्चैरुल्लसल्लोमांचितं || हर्षाश्रुमुक्तावाक्सूत्रं । हारमेवमकल्पयत् ||१४|| स्वामिंस्त्र जगदाधार । धर्मोदारधरामिमां । मुक्त्वा स्वःश्ववयोः सीमां । लोकाग्रं दुर्गमं गतः || १५ || त्रिलोकीं यद्यपि स्वामिंस्त्यक्त्वाशु गतवानसि ॥ सा तथापि वला चिते । नतं यास्यति स्फुटं || ६ || चेद्ध्यानरज्जुमालव्य । मादृशा दूरगा अपि ।। त्वदीयसंनिधावेव । तत् कथं प्रथमं गतः || १७ || सहसैव यथा मुक्त्वा । निःशरण्यानिदैव नः ॥ यातोऽसि तन्मायासी - श्वित्ताद्यावत्त्वदंतिके ॥ ७८ ॥ इत्यसावादिनाथं तं । स्तुत्वा नत्वा परानपि ॥ श्रतो भरतो त्या स्तवन्नयोक्तियुक्तिनिः ॥ ७ ॥
कालोत्सवेयो | मनुष्येभ्योऽत्र रत्नजे || नूयान्माशातनेत्येषोऽनिरिनृ|| G || योजनांते योजनांते । दंमरतेन चक्रिराट् ॥ चकाराष्टौ पदान्यस्मात् । ख्यातः सोऽष्टापदो गिरिः || ८१ ॥ विधाय कृत्यमित्येव । देहशेषः स दुःखनृत् ॥ मुक्त्वा तत्र
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥३५४॥