________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shit ang
Gyanmandi
शवंजय
माहाण
॥४
॥
सत्यामपि ततस्तस्या-ममी जाता गतासवः ॥ नए ॥ पुरे किं दर्शयिष्यामः । स्वमुखा- नि गतत्रपाः ॥ चक्रीशः पुनरस्मान् ही । नानोपायैईनिष्यति ॥ ॥ अमीषामेव त न्मार्ग । निरुपाया लजामहे ॥ सनृत्या नूपतेर्मार्ग । अयंतीति जनस्थितिः ॥ १ ॥ इत्यालोच्य मिश्रो व्याप्य । स्थितं हादशयोजनीं ॥ ते काप्टेवेष्टयामासुः । सैन्यमश्वरयेन्नयुत् ॥ ॥ ए ॥ यावन्मुमुर्षवो दाद-स्तेऽग्निं पाणिनिरस्पृशन् || अज्ञासीत्तावता शक्रो-ऽवधिना तउपप्लवं ॥ ३ ॥ दयालुः सहसोपेत्य । विप्रवेषं विधाय च ॥ मा म्रियध्वं मा म्रियध्वं । तानित्यूचे दिवस्पतिः ॥ ए || वचसा तेन धीरेण । सर्वे तस्थुस्तथैव ते ॥ शक्रविप्रः पुरो नूत्वा । जगौ तान् पुनरित्यपि ॥ ए ॥ एष वः सर्वसंहारः। कथमद्य विज़ुलते ॥ पराजवाक्ष पुःखाशा । शोकाईटकृतेऽय किं । ए६ ॥ श्रुत्वा तस्येति वचन-मवोचस्ते कृतादराः ॥ परव्यसनखिन लो । श्रुण्वस्मध्यसनागतिं ॥ ए७ ॥ अमून सगरचकेश-सुता- नालोकयामतः ॥ चेष्टितेन निजेनैव । जस्मसात्कृतविग्रहान ।। ए ॥ यत्सतामपि नः स्वामि-सुताः प्रापुरिमां दशां॥ तेनैव ललिता वह्नि । प्रविशामो वयं ननु | |
॥१॥
For Private And Personal use only