________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४४ ॥
www.kobatirth.org
जिं-र्जहुरापूरयश्यात् ॥ ७८ ॥ श्रथ क्षुब्धेषु नागेषु । जज्यमानेषु वेश्मसु || पंकपातादार्त्तनादै-चुकोप ज्वलनप्रनः ॥ ७७ ॥ श्रहो मूर्खा श्रमी चक्रि- सूनवो राज्यडुर्मदाः ॥ अस्मदुक्तं युक्तमपि । मन्वते न हि धिग्मदं ॥ ८ ॥ चिंतयित्वेति नागेशै - रन्यैरपि समन्वितः ॥ फणाटोपं महाकोपाद् । विभ्राणः फूत्कृतिं सृजन् ॥ ८१ ॥ नृत्पत्य सहसा श्वचा-तत्रैत्य विपदे तिनिः ॥ तानि षष्टिसहस्राणि । युगपज्ज्वलनो ऽददत् ॥ ८२ ॥ ॐ ॥
I
इत्यासुत्रय महादाहं । ज्वलनो भुजगेश्वरः ॥ पुनः स्वं स्थानमापेदे । कोपो रिपुवधावधिः || ८३ ॥ ततस्तु सैन्ये तुमुल - स्तदाघातान्महानभूत् ॥ वज्रपातादिव जने - ऽन्योऽन्यं व्याकुलताकरः ॥ ८४ ॥ तदनार्थं महत्सैन्यं । कांदिशीकमितस्ततः ॥ सर्वोपायपरिभ्रष्ट-मा
विपर्ययात् ॥ ८५ ॥ कृले हणे मनस्त्वन्य-चिंतयत्यात्मनो हितं ॥ स्वेच्छया कुरुते दैव-मन्यदेवात्मनोऽहितं || ६ || दुःखोरग विषग्रस्ताः । सैनिका गतनायकाः ॥ प्रमार्ण्य किंचिणि । चिंतयामासुरित्यथ || ७ || पश्यतामपि सर्वेषा - ममी चक्रीशसूनवः ॥ युगपद्यता नागैस्तदास्माकं वलं वृथा ॥ ८८ ॥ नूपैर्विधीयते सेना | स्वरक्षायै समंततः ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ४४० ॥