________________
San Anda kendi
Acharya Shin Kasagarson Gyantande
शत्रुजय तोऽयं जरतेशस्य । नृपतेस्तर्कयाम्यहं ॥ १४ ॥ मुक्त्वैकं बाहुबलिनं । कोऽप्यस्ति नृपतिः । मादा
क्षितौ ।। अस्यैव नृपतेज्येष्टो। भ्राता श्रीकृषनात्मजः ॥ १५ ॥ श्यत्कालं गतः सोऽनू-क॥३०॥ कत्रापि मंगले ॥ षटखमंजरत जेते । गतोऽनचक्रवर्त्यसौ॥१६॥स प्रैषीद बाहुबलिअनं। प्रति दतं कथं खलु ॥ आकारणाय सेवायै। स्वस्यादेशेन सांप्रतं ॥१७॥ किमाखुरपी
नास्यास्ति । मंत्री यस्तं निवारयेत् ॥ मंत्रिणः शतशः संति । प्रेरितस्तौवशेषतः ॥१७॥ स सुप्तं जागरयति । सिंहं दमानियाततः ॥ दैवानुसारिणी बुद्धिः । प्रायेण खलु वर्तते ॥
रए ॥ इत्यं लोककथाः श्रुण्वन् । मिथः पौरमुखोदिताः ॥ रथेन वेगिना दूतो। नगर्या निर्ययौ रयात् ॥ ३०॥
सुन्नटानां भुजास्फोटै-विविधायुधनतनैः ।। सिंहनादैश्च वीराणां । त्रस्यश्थहयो ययौ । ॥१॥ स तदा जीवितव्याशा-मोपन्मेने पुराद् बहिः ॥ सिंहयूअव्यथोन्मुक्तः ॥ कांदिशी- ॥२॥ कः कुरंगवत् ॥ २२ ॥ पुरे पुरे वैरवार्ता-श्रवणेष्वतिसादरान् ॥ वीरानुदस्रान सकलान् । स्वभुजामददर्पितान् ॥ १३॥ बालानपि रणोत्कंग-नाजिनः शस्त्रसत्करान् ॥ निरीक्ष्येति
For Private And Personal use only