________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २०३ ॥
www.kobatirth.org
स चित्रांत - श्चिंतयामास दूतराट् ॥ २४ ॥ युग्मं ॥ बाला मातृमुखा एते । ये युद्धे स्पृहयालवः ॥ तत् किं भूमिगुणः सोऽय-मुत बाहुवलेर्गुणः ॥ २५ ॥ जवंति यादृशा भूपा-स्ता दृश्यो हि प्रजा अपि ॥ स्वस्वामिबलमाहात्म्यात् । प्रोत्सहते यदप्यमी || २६ ॥ विग्रहं ज रतेशेनो- पदासमिव सोऽश्रुसोत् ॥ बलातिरेकात्स्व विनोः । परावज्ञाकृतो जनात् ॥ २७ ॥ अस्त्राण्युते जयामासु- स्तेजांसीव स्वभूपतेः ।। वाहांव वादयामासुः । केचिच्चक्रुर्हान् रथान् ॥ २८ ॥ सज्जीचक्रुः पटकुटीं । केचिजंगम सौववत् || कवचांश्च शिरस्त्राणान् । दृढीचक्रुः परेऽपि हि ॥ २७ ॥ स दूतः संचरन् मार्गे । विकटाहिकटाकितः ॥ लोकैः पितृवधोनूत-वैरेवाटवी मितः || ३ || पार्वतीयानपि जूपान् । जक्कान बाहुबलौ बहु || रणसज्ञानुवस्त्रांश्च | पश्यतिस्म स सर्वतः ॥ ३१ ॥ वैरहेतुं मियो भ्रात्रो-नीरुं लोकापवादतः ॥ निनिंद सहदात्मानं । तथा तदर्शनात् ॥ ३३ ॥ चक्रिसोऽस्याप्यपूर्ण किं । यत्सेवामस्य कांति ॥ वृ था खलीकृतः सोऽयमस्माद्भिरिव केसरी || ३४ ॥ आलोचयन्निति मुहु-दिनैः कतिपयैर|| रथवेगेन स प्राप | स्वस्वामिविषयं सुखी || ३५ || || जो जो स्वस्वप्रियापत्य
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २०३ ॥