________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sha Kalassaanuar Gyanmandir
www.kobatmorg
शत्रुजय
माहाण
॥३१॥
मृष्यति निश्चितं ॥ ३ ॥ तातसूनुरयं ज्येष्टो । मान्यः शक्र इतीव तं ॥ निवेशयत्यासमार्धे । स प्रत्नावो न जारतः॥४॥ किं सैन्यं कः सुषेणस्तु । किं चक्र जरतस्तु किं ।। रणांगणप्रणयिनि । वृथा तत्सकलं मयि ॥ ५ ॥ खुरलीखेलनाच्यासे । यत्पूर्व गांगसैकते ॥ तमुवलालयं योनि । कृपयाबिनरं पुनः॥६॥ तहिस्मृतं किमेतस्या-धुना राज्यमदेन नोः॥ प्राहिणोत्त्वादृशं दूतं । यन्मां प्रति पुराशयः ॥ ७॥ युग्मं ॥ क्रयक्रीता रणे सर्वे । ते यास्यत्येव सैनिकाः ॥ केवलं तरतः सोढा । महोर्दैमबलव्यथां ॥ ॥ याहि दूतो ह्यवध्योऽसि । राझा न्यायैककांक्षिणा ।। स एवान्येत्य लन्नतां । फलं ऽनयसंनवं ॥ ॥ इति गंजीरया वाण्या । स दूतोंतश्चमत्कृतः॥ आत्मजीवितमादायो-तस्थावासनतः शनैः ॥१०॥ कांदिशीको दिशः पश्यन् । दृशा चपलयातरां ॥ प्रस्खलन सोतरीयेन । पादलनेन साध्वसात् ॥ ॥ ११॥ नदस्चेन्यः कुमारेन्यो । नृपेच्योऽपि हतं स्वकं ॥ मन्यमानः सुवेगोऽथ । सन्नाया निरगाजनैः॥१॥ ॥ स रथे जीवितव्यस्य। मनोरथमिवांगिनं। पारुरोहयोत्रांतः। शाखिनं वानरो यथा ॥ १३ ॥ नवीन व कोऽप्येष । सनाया निर्ययौ क्षणात् ॥ द.
॥१॥
For Private And Personal use only